________________
[है. १.४.६७.] प्रथमः सर्गः।
१२३ २००. अस्मिन्नृपे रणारम्भिणि सति रिपुनृपाः सक्श्नोरुणा हेतुनायुर्जग्मु.। नेशुरित्यर्थः । कीदृशेन । पथि मार्गे खेत्तुणा खिद्यमानेन श्रमांवितेन । एतेनेपां पूर्व कदाचिदपि न रणे भन इति सूचितम् । यदि पूर्वमपि रणेमी भग्ना' स्युस्तदाभ्यासेन श्रमजयादेषां सक्थि नो खिद्येत । तथा दन्नोस्मश्च मधुनो माक्षिकस्याम्बूनां चान्तरं विशेष न जानते स्म । यतोभूतपूर्वपराभवोत्पत्त्यास्रमोझा बाप्पमोचनशीलेनाक्ष्णा दृष्टयोपलक्षिता रोदनाजलाविलामा इत्यर्थः । तथा पर्याकुला भयेनोद्धान्ताः । ये पूर्व रणे कदापि न भना न रुदिता न च भीतास्तेप्यस्मिन् रणारम्भिणि सति भन्ना रुदिता भीताश्चेत्यर्थः । ततश्च तेपां रिपुनृपाणां सुमहांसि शोभनतेजस्कान्यत एव सुशिक्षितत्वाच सुप्ठ वलान्ति गतिविशेपान कुर्वन्ति फिपि सुवल्झ्यश्वीयान्यश्वसमूहाः प्रहारैर्जर्जरागतयावलिा गतिविशेपरहितानि क्षणाच्छीवमलमत्यर्थमभवन् । तथा सुमहांसि दन्तिकुलानि गजोधा अतिशयेनोर्जयन्ति विपि अत्यर्जि । अतिबलिटान्यनूर्जि वलरहितान्यभवन् ।
अनमोक्राक्ष्णा । खेतृणा । सम्मा.। इत्यत्र "वान्यत" [६२] इत्यादिना या पुस्वम् ॥
दमः । अस्मः । सक्ला । अक्ष्णा । इत्यत्र "दध्यस्थि" [६३] इत्यादिनान्तस्यान् ॥
मधुनः । इत्यत्र "अनामस्वरे नोन्तः" [६४] इति नोन्तः ॥ अनामिति किम् । अम्बनाम् ॥
अभीयानि । इत्यत्र "म्वराष्ठी" [६५] इति नोन्तः ॥ सुमहांसि । इत्यत्र "धुटां प्राई" [१६] इति नोन्तः ॥
अस्यूटिं अनुर्जि । सुवलि अवलिा। इत्यत्र "लो चा"[६७] इति वा नोन्तः॥ शार्दूलविक्रीडितं छन्दः ॥
१ सी डी माश्रिते. २ एफ त्याभुमो'. ३ एफ दनजला. ४ सी अनुमो. एफ अश्रुमो . ५ ए ना पु.६ सी डी क नो'. ७ डी एफ ति नो .