________________
६०२
ब्याश्रयमहाकाव्ये
[भीमराजः]
जात्वजीयिपिषति स न कश्चिद्यच्छ्रियः क्षितिभुजीह यथेष्टम् । द्राक्स्वराद्यपरनामजधात्वेकखरावयववद्विरभूवन् ॥ ३० ॥
३०. यद्यस्माद्धेतोरिह क्षितिभुजि राज्ञि सति श्रियो लक्ष्म्यो या या श्रीरिष्टा यथेष्टं यथेप्सितं द्विरभूवन द्विगुणीबभूवुराल्लोकस्य । किंवत्स्वरादरपरेन्ये व्यञ्जनादयो ये नामजधातवो नामधातवस्तेषां य एकवरी अवयवास्ते यथा । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयिषिषति । इत्यादौ यथेष्टं प्रथमाधवयवानामन्यतमा द्विर्भवन्ति द्विरुच्यन्ते तस्माद्बहुधनत्वाद्धेतोर्जातु कदाचिदपि न कश्चित्कोप्यजीयिषिषति स्म । यदि ममाजा स्यात्तदा शोभनमिति छागेच्छां नेच्छति स्म । एतेन प्रजोपरि राज्ञः शुभचेतस्कत्वोक्तिः । शुभचित्ते हि राशि प्रेजाः श्रिया वर्धन्ते ॥
भूषार्थ । अलमकृत सः। नालंकरिष्यतेन्यः। सम[म]लंकुरुते । अबूभुषतायः । भूषयिष्यते द्यौः । भूपयते भूः ॥ सन्नन्त । अचिकीर्षिष्ट । चिकीर्षिष्यन्ते । चिकीर्षते ॥ किरादि । व्यकोर्ट । चिकीर्षीष्टं । किरते । अगीट । परिगीर्षीट । गिरते ॥ ण्यन्त । अकारयते ॥ सु। प्रसुते गौः ॥ श्रि । नोच्छ्रयते ॥ आरमनेपदाकर्मक । विकुरुते । एषु "भूषार्थ" [ ९३ ] इत्यादिनी मिक्यौ न ॥
पर्यवारयत चमूस्ताम् । इत्यत्र “करण" [ ९४ ] इत्यादिनात्मनेपदं वचि. स्थात् ॥ कषित । साध्वसिश्छिनत्ति ॥
द्वितीयः (द्वादशः ) पादः समर्थितः ॥
१ टीई तवस्ते'. २६ राव. ३ बी यिषष. ४ सीडी च्छन्ति स्म. ५सी प्रजा मि. ६ बी अबुभु. ७ सी षयते. ८ सी ध्यते । चि° ९ए 'गि'. १.५ तास । प्रसते. ११ सीना निक्यौ. १२ ई दः लक्षगतः स.