________________
६०१
[है० ३.४.९३.] अष्टमः सर्गः। लोलवीत्यपथगान्म स तेनाटाट्यनाटिटिपति स्म न चौरः। कोपिनाड्डिडिपदाहिटिपायां सर्व उब्जिजिपति स्म यथावत् ॥२८॥
२८. स भीमोपथगान्स्तेयाद्यन्यायमार्गगाँलोलवीति स्म भृशमभीक्ष्णं वा चिच्छेद । तेन हेतुना चौगे नाटाट्यत चौरिकार्थं न बम्भ्रम्यते स्म । नाटिटिपति स्म न चाटितुमैच्छन् । तथा कोप्यट्टिटिपाया हिसेच्छायोमतिक्रमेच्छायां वा नाडिडिपन्नाभियोक्तुमैच्छत् । किं तु सर्वोपि यथावद्यथोचितमुन्जिजिपति स्म ऋजूभवितुमिच्छति स्म ।। बाढमिन्दिदिषदर्चिचिपचारर्यदत्र नृपचक्रमशेषम् । साजिजीयिषति नापि वृकोन्यः को पीयियिषति स बुभुक्षुः
॥२९॥ २९. अशेष नपचक्रमत्र भीमदर्य स्वामिनमाख्यत । कीहक्सत् । वार्डमत्यर्थमिन्दिदिपदीश्वरीभवितुमिच्छदत एवार्चिचिषद्र्थाद्रीमं पूजयितुमिच्छच्च । तथात्र नृपे सति दयालुत्वेन सर्वयत्नानिरपराधजन्तुमाग्व्यिसनवारकत्वाद्वकोप्यरण्यश्वापि बुभुक्षुः क्षुधात. सन्नाजिजीयिति स्माजेच्छां नेच्छति स्म । मोदकार्थी बुभुक्षां वाञ्छ. तीतिवदिच्छाया अपीछौं । हि स्फुटमन्यः को बुभुक्षुरजीयियिषति स्म न कोपीत्यर्थः । अनेनास्यातिधार्मिकत्वोक्तिः ॥
कम
चारार्य.
१ सी. नाष्टिटिप. २ ए बी ई दर्जिचि'. ३ ए सी ४ ए जीजियिष.
१ए यामिति'. २ ए सी मेरार्य डी मेमार'. ३ थी दार्थ. ४ ए दर्थ स्वा. ५ बी क्सन् । वा. ६ वी मिस्य. ७सी पत स्मा. ८ ए°च्छाया । हि. ९ए मुध्यनीजियिष.