________________
व्याश्र
व्याश्रयमहाकाव्ये भीमराजः] प्रस्नुने म किल गौः स्वयमसिन्पर्यवारयत चास्य चमूस्ताम् । सच्छिनत्ति युधि साध्वसिरस्येयाज चारिरुधिरेण कृतान्तम्
॥२६॥ २६. किलेति सत्ये । अस्मिन्नृपे सति गौः पृथ्वी प्रेस्नुते स्म । प्रैनौति स्माक्षारयद्गां रत्नान्ययमेवं न । कि तु स्वयमेव प्रस्नुते स्म । सुप्रभोरस्यानुरागेण स्वयमेव रत्नादिदानोन्मुखी बभूव । तथास्य भीमस्य चमूश्च तां गां पर्यवारयत । पर्यवारयत्तां चम्वा कृत्वायमेवं न । किं तु चमूः स्वयं तां पर्यवारयत रक्षार्थमेतच्चमूः पृथ्वी परिवेष्टितवतीत्यर्थः । एतेन पृथ्वीभीमयोमिथ उपकार उक्तः । परिवृत्तिरलंकारः । तथाम्यासिः खगो युधि साधु क्षत्रियोचितं यथा स्यादेवं छिनत्ति म । असिना साधुच्छिनत्त्ययमरीनेवं न । कि तु साध्वसिश्छिनत्ति स्म स्वयमेव । अत एव चास्यासिररिरुधिरेण कृत्वा कृतान्तमियाजापूजयत् ॥ कोपि नाचकमतापनिनायाप्याचकाणदिह राज्ञि परस्त्रीम् । नीतिवम॑नि यदेष जजागारातितिक्षत च न कचिदागः ॥२७॥ __ २७. इहास्मिन राज्ञि सति कोपि परस्त्री नाचकमत नेयेष तथा नापनिनाय नापजहे नाचकाणदपि । अपि: समुच्चये । कामवशादातखरपूर्व नाशब्दाययंत् । एतेन परस्त्रीविषया मनःकायवचसां निवृत्तिरुक्ता । यद्यस्माद्धेतोरेष भीमो नीतिवमनि न्यायमार्गे जजागारोद्यतोभूत् । तथा कचिन्मित्रादावप्यागोपराधं नातितिक्षत नासहते ॥ __ १५ प्रश्नुते.
१ डी पृथ्वीः पृस्नु. २ बी प्रलुते. ३ बी प्रश्नौति. ४ बी वृत्तिर ५ ए स्यासिख ६ए त तथा. ७ बीई धु मच्छि. ८ ए सी अपि स. ९ डी. म्दायत्. १० सी डी यत । ए. ११ बी. 'हत् ।।.