________________
[है० ३.४.९३.] अष्टमः सर्गः।
५९९ गणमयमेवं न । किं तु स्वयमेव चिकीर्षीष्ट स्वयमेव विक्षेपविषयो भूयादित्येवंविधौ च । एतेनात्यन्तं जनानुरागोक्तिः ॥ यद्यगीष्टं गिरते परिगी प्रोत्यकारयत सिन्धुषु नीतिः । न प्रजासु पुनरुच्छ्रयते स्मास्मिन्कलिर्विकुरुते स्म न चापि ॥२५॥
२५. अस्मिन्भीमे राज्ञि सत्यगीट । अगारीन्महामत्स्यो मत्स्यान्तरमेवं न । किं त्वगीष्ट स्वयमेव प्रकरणान्मत्स्यः स्वयमेव गलवि. वरेणाधो गतः । तथा गिरते तथा परिगीर्षीष्ट । उभयत्रापि पूर्ववत्कमकर्तृविवक्षायां मत्स्य. स्वयमेव गलविवरेण संचरति सचर्याम्चेत्यर्थः । इत्येवंविधा भूतवर्तमानभाविकालत्रयविषया नीतिः स्वजातेरप्यवलिनो बलिना पराभवरूपो मात्स्यो न्यायो यदि परं सिन्धुष्वन्धिष्वकारयत । अकुर्वन्निति नीतिं मत्स्यास्तान्कुर्वतोनुकूलाचरणेन सिन्धवः प्रायुञ्जत । णिम् । इति नीतिमकारयन्मत्स्यैः सिन्धवः । प्रयोक्कैवं विवक्षितवान्न सिन्धवो मत्स्यैरिति नीतिमकारयन् । न चेति नीति मत्स्या अकुर्वन् । किं विति नीतिः स्वयमकारयत । समुद्रेष्वेव मात्स्यो न्यायः प्रावर्ततेत्यर्थः । न पुनः प्रजासु लोकमध्य इति नीतिरुच्छ्यते स्म । प्रजा इति नीतिं नोच्छ्रयन्ति स्मैवं न । किं तु नोच्छ्रयते स्मति नीतिः स्वयमेव । भीमस्यान्यायिनां शासकत्वात्प्रजासे मात्स्यो न्यायो नोजम्भते स्मेत्यर्थः । अत एवास्मिन्सति कलिरपि कलिकालोपि कलहोपि वा न च नैव विकुरुते स्म व्यकृतेतिवत्कर्मकर्तृविवक्षायां नोजजृम्भ इत्यर्थः ॥
१ डी मेव न ।. २ ए भूमादि'. ३ डी °धा वाघ । ४ पिरावे. ५ वी पो मत्स्यो. ६ई मात्स्यन्या. ७ ए दिपरि ५०. ८ सी वो मात्स्यै. १ टी मत्सरि'. १० सी नीति स्व. ११ ए च्छते. ११ सी नीति स. १३वी म मात्स्यो. १४ ए 'लिका. १५ टी तिपूर्वर,