________________
५९८ व्याश्रयमहाकाव्ये
[भीमराजः] स्खों यथा भूषयिष्यते । बलिरिन्द्रो भविष्यतीति प्रसिद्धर्भूषयिष्यति धां बलिरेवं न । स्वयमेव भूषयिष्यते द्यौर्बलेः सुप्रभुत्वाच्छोभिष्यत इत्यर्थः । तथात्र भूमिभुजि भीमे न्यायरक्षकत्वेनाधारे वर्तमाना भूर्भूषयते स्म । कर्मकर्तृविवक्षा प्राग्वत् । अत एवात्र भूमिभुजि सति जयिनी सर्वकीयुत्कृष्टत्वेन विजयमाना कीर्तिश्चैतद्दानपुण्यकृता ख्यातिश्वाम्बुधि समुद्रमभिव्याप्याचिकीर्षिष्ट । अचिकीर्षीदयं कीर्तिमेवं न । किं त्वचिकीर्षिष्ट कीर्तिः स्वयं भवितुमैषीद्विस्तृतेत्यर्थः । तथा ऋद्धिश्चैतदीया भूसैन्यादिसंपञ्चाम्बुधि चिकीर्षते स्म । पूर्ववत्कर्मकर्तृविवक्षा । यकीष्ट सुयशोस्य चिकीर्षिष्यन्त आधचरितानि तदुच्चैः । अञ्जसा रिपुगणश्च चिकीर्षीष्टेति तत्र किरते स्म नृणां वाक् ॥२४॥
२४. तत्र भीमविषये नृणां वाकिरते स्म । किरन्ति स्म वाचं नर एवं न । किं तु स्वयमेव किरते, स्म प्रससारेत्यर्थः । किंभूता । यद्यस्माद्धेतोरस्य भीमस्य सुयश: पराक्रमकृता ख्यातिय॑कीटं । व्यकारीत्सुयशोयमेवं न । किं तु स्वयं व्यकीष्ट सुयशः सर्वत्रेतस्ततो गतमित्यर्थः । तत्तस्मादुच्चैरतिशयितान्याद्यानां पूर्वेषांरामचन्द्रादीनां चरितानि दैत्योच्छेदसर्वदिग्जयादीनि चरित्राण्यस्य चिकीर्षिष्यन्ते । चिकीर्षिष्यत्याधचरितान्ययमेवं न । किं तु स्वयमेवाद्यचरितान्यस्य चिकीर्षिज्यन्ते भवितुं वाञ्छिष्यन्ति । यशोविस्तारादयं रामचन्द्रादिपूर्वनृपतुल्यो भविष्यतीत्यर्थः । इत्येवंविधा । अग्रेतन इतिरत्रापि योज्यः । तथास्य रिपुगणोजसा सामस्त्येन चिकीर्षीष्ट । चिकीर्याद्विक्षिप्योद्धिस्याद्रिपु
१ए टिकीति: २एमा रुदि. ३ एम्बुदि चि बी मनुषि चि.. ४ वी वाकिर. ५५ ' वाकी'. ६ ए त्यो सर्वच्छे'. ७ ए दिग्गया. ८सी बन्ते भवितु वान्छिभ्यन्ति ।। ९डी प्याद्रि'.