________________
[ है० ३.४.९२.] अष्टमः सर्गः।
५९७ तदैव कुसुमवर्षणतः खं प्रास्नोष्टेत्यर्थः । एतेनास्य राज्याभिषेकेतिशुभनिमित्तोक्तिः ॥
णि । नाचीकरतायम् ॥ हैं। प्रास्रोष्ट खम् ॥ श्रि । नोदशिश्रियतायम् ॥आत्मनेपदाकर्मक । न व्यकृतायम् । अत्र “णिस्नु' [ ९२ ] इत्यादिना न जिच् ॥ राष्ट्थालमकृताभिनवः सोलंकरिप्यत इतो न यथान्यः । खःपुरे पुनरबूभुषतायोथानुजः सममलंकुरुते स्म ॥ २२ ॥
२२. सोभिनवो रोडाजा भीमस्तथालमकृतालमकान्।ि तथा प्र. कारः । तमेवं नालमकृत स स्वयमेव राज्यश्रिया तथा रेज इत्यर्थः । यथेतो भीमादन्योपरोभिनवोराडालंकरिष्यते नालंकरिष्यत्यन्यं यथा प्रकार एवं न नालंकरिष्यतेन्यः स्वयमेव न शोभिष्यत इत्यर्थः । उपलक्षणत्वाद्यथान्यो न शुशुभे न शोभते च । सर्वराजोत्कृष्टो राजाभूदित्यर्थ. । तथाद्यः पूर्वो राट् पुन?र्लम: स्व:पुरे स्वर्गनगरेवूभुत । आद्यराजं स्वःपुरं कर्बवूमुषत्स्वमहालमकादेवं न स्वयमेवाबूभुर्षतं रेज इत्यर्थः । अथ तथानुजो नागराज: स्व:पुरे समं सहालंकुरुते स्म । कर्मकर्तृविवक्षा पूर्ववत् । दुर्लभनागराजौ स्वर्गे महर्द्धिको देवौ सहचरावभूतामित्यर्थः ॥ मात्र भूमिभुजि भूषयते भूर्भूपयिष्यत इवाधिवलि द्यौः । कीर्तिरत्र चजयिन्यचिकीर्षिष्ट स्म चाम्बुधि चिकीर्षत ऋद्धिः
॥२३॥ २३. अधिवलि बलिदैत्ये रक्षकत्वेनाधारे रक्ष्यत्वेनाधेया घौः १ ए सी जयन्य.
१ सी डी केशु. २ डी स्नु । प्रलो. ३ वी राजमी'. ४बी सीडी व ना. ५ ए न्योन्यशु ६ सी डी तदाय.. ७ बी म. स्वपु. ८ सी डी पत् । आ. ९ सी ज स्वपु. १० डीपत रे'. ११ सी जः स्वपु. १२ ए रक्षा.