________________
५९६
व्याश्रयमहाकाव्ये [ भीमराजः] नेत्यचीकरत न व्यकृताय नोदशिश्रियत किं तु तदाभ्याम् । अभ्यषेचि स विनीय मुतः प्रास्नोष्ट खं कुसुमवर्षणतश्च ॥ २१॥
२१. अयं नागराज इति पूर्वोक्तप्रकारेण नाचीकरत नाकार्षीदिति प्रकार इमं राजानं प्रयोझैवं विवक्ष्यते नायं नाकार्षीकि तु नाकार्ययं खयमेव तं स्वयम क्रियमाणमिति प्रकारः । प्रायुत णिगि नाचीकरदिति प्रकार इमं राजानं पुनः प्रयोक्तवं विवक्षते एवं न किं विति नाचीकरतायं स्वयमेव । यद्वा नाकार्षीदिति प्रकार इमं राजानं तमकृतवन्तं दुर्लभः प्रायुत णिगि नाचीकरदिति प्रकारेणेमं राजानं दुर्लभः स एवं विवक्षितवान्नाहं नाचीकरं न चेति प्रकारो नाकार्षीत्किं त्विति नाचीकरतायं स्वयमेवोक्तरीत्यायं स्वयमेव राजा नाभूदित्यर्थः । राज्यंदानप्रस्तावादत्र राजेति गम्यते । तथेत्युक्तप्रकारेणायं न व्यकृत विकरोतिर्षलगनेन्तर्भूतण्यर्थः कर्मस्थक्रियः न व्यका(न्न विकृत्य(त्या?)कार्षीदिति प्रकार इममेवं न किं तु न व्यकृतायं स्वयमेवोक्तरीत्या राज्यादिवाञ्छोत्थविकारवान्नाभूदित्यर्थः । तथेति नोदशिश्रियत नोदशिश्रियन्नौद्धत्य (त्या)कार्षीदिति प्रकार इममेवं न किं तु नोदशिश्रियतायं खयमेव । उक्तरीत्या बृहद्धातुरुचितप्रतिपत्तिकरणान्नोद्धतोभूदित्यर्थः । किं तु तदाभ्यां दुर्लभनागराजाभ्यां स सुतो भीमो विनीय मधुरालापशिक्षया संबोध्याभ्यषेचि राज्येभिषिक्तः । तथा खं व्योम कुसुमवर्षणतः पुष्पवर्षात्प्रास्त्रोष्ट च । अन्तर्भूतण्यर्थस्वास्सकर्मकत्वे प्रास्तावीकुसुमवर्षणं कर्तृ खं कर्म । एवं न किंतु प्रास्त्रोष्ट च खं स्वयमेव । देवताप्रभावात्पुष्पवर्षेण क्षरितं चेत्यर्थः । चस्तुल्ययोगितार्थः । यदैव सोभ्यषेचि
१बी ई युक्त णि° २ बी योवं. ३ बी सी डी वक्ष्यते. ४ बीई "युक्त णि'. ५ वी वान्नई. ६ सी डी ज्यादा. ७ए सी डी ई यनोद ८एगपायशि. ९ बी सी प्राश्नोष्ट. १०डी व स ताभ्यामभ्य.