________________
2
[है० ३.४.९१.] अष्टमः सर्गः। गौरित्यादि । हि यस्माद्धेतोर्दुग्धानह उदग्गेगादिदोषेण दुग्धपानायोग्यवत्सादिनिमित्तं निमित्तसप्तमीयम् । चेद्यद्यपि गौर्धेनुः स्वयंमदुग्धाधुक्षदक्षारयद्गा वत्स एव न । किं तु स्वयमदुग्ध वत्सस्नेहादिना स्वयं क्षरितवतीत्यर्थस्तथापि सा गौ दोहि पूर्ववत्कर्मकर्तृत्वविवक्षायां तत्त्वतो न स्वयं क्षरितवती यदर्थमदुग्ध तस्यायोग्यत्वात् । एवं भ्रातरि समर्थे सति राज्यानस्य मह्यं राज्यं दत्तमप्यदत्तमित्यर्थः ।।
व्याकृत अकारि । अदुग्ध अदोहि । इत्यत्र “स्वरदुहो वा' [ ९०] इति वा निन्न । राज्ञाथोक्तो नागराजोप्यतप्तोचे च ज्येष्ठो यत्तपोतप्त पार्थः । नो राज्यायातप्त केनापि पश्चाद्धात्रायं तत्कि जनोद्यान्वतप्त ॥२०॥
२०. अथ भीमोक्त्यनन्तरं राज्ञा दुर्लभेनोक्तो राज्याङ्गीकाराय भणितो नागराजोप्यास्तां भीम इत्यप्यर्थोतप्त राजा नागराजमताप्सीदेवं न । किं तु स्वयमेवातप्तासमाधिना संतप्तस्तथोचे च । किमित्याह । यदिति यदार्थे । यदा ज्येष्ठः पार्थो युधिष्ठिरस्तपो व्रतमतप्ताकात्तिदा पश्चात्केनापि भ्रात्रा भीमादिना राज्याय नो अतप्त नात्यन्तमुत्कण्ठितं किं तु सर्वैरपि तपश्चरितमित्यर्थः । तत्तस्माद्धेतोरयं जनो मल्लक्षणोद्य साप्रतं भ्रात्रा दुर्लभेन किमन्वतप्तै किमिति राज्यभारारोपेणानुताप्यते स्म । एतेनाहं राज्य नाङ्गीकरिष्ये कि तु भ्रात्रा सह तपोनुचरिज्यामीत्युक्तम् ।।
कर्मकर्तरि । नागराजोप्यतप्त ॥ कर्तरि । अतप्त तपः पार्थः ॥ भावे । केनापि नो मतप्त ॥ कर्मणि । अन्वतप्तायं भ्रात्रों । अत्र "तपः कर्तृ" [ ९१] इत्यादिना न मिच् ॥
१ डी यमेवादु. २ बी सी जिच् ॥. ३ सी डी तमि'. ४ई रोपणादन. ५ ए बी त्रा। त.