________________
व्याभयमहाकाव्ये
[ भीमराजः]
मकारि तपः। क्रियन्ते कारिष्यन्ते सिद्धयः । अन 'एकधातौ" [६] इत्यादिना लिक्यात्मनेपदानि ॥
श्रेयोपाधि । पश्यते । पक्ष्यते । अपक्त द्विड्लोको हृत् । दुग्धे । अदुग्ध गौर्वसूनि । इत्यत्र “पचिदुहेः" [ ८७ ] इति जिक्यात्मनेपदानि ॥
अपक्त द्विवोको हृत् । अदुग्ध गौर्वसूनि । इत्यत्र "न कर्मणा मिच्" [८] इति न भिम् ॥ नो वारुद्धामुत्र लोकः । अत्र "रुधः" [८९] इति न त्रिम् ॥
अथ भीमो राज्ये स्वमनधिकारिणमेवाह । को वाकारि व्याकृतेति स्मृतिः का पुत्र राज्यं यत्सति भ्रातरीशे । मैवं कार्षीगौरदुग्ध स्वयं चेडुग्धान सा हि नादोहि तात ॥१९॥
१९. हे तात भ्रातरीशे राज्यधुराधरणक्षमे सति . विद्यमाने यत्पुत्रे राज्यं भवतीत्येवंविधा स्मृतिः का व्याकृत । व्याकार्षीदपप्रकटदेवंविधां स्मृति स्मृतिकारः । प्रयोकैवं विवक्ष्यते नायं व्याकार्षीकिं विति स्मृतिः स्वयं व्याकृत । न काप्येवंविधा स्मृतिः प्रकाशते स्मेत्यर्थः । वा यद्वा भ्रातरीशे सति कः पूर्वो नृपः । इतिरत्रापि योज्यः । इतीदृशस्त्वत्सहशः पुत्रे राज्यस्य स्थापयितेत्यर्थः । अकारि अकार्षीदित्येवंविधं पुत्राय राज्यस्य दातारं कश्चिदमात्यादिरुपदेशदानादिना । स एवं विवक्षितवान्नाहमकार्ष किं त्विति स्वयमेवायमकारि भ्रातरि समर्थे सति पुत्राय राज्यस्य दाता त्वमिव न कोपि पूर्वनृपोभूदित्यर्थः । एतेनात्मनो राज्यानहत्वमुक्तम् । तस्मादेवमिदं मह्यं राज्यसमर्पणं मा कार्षीः । नन्वेवं कृते को दोष इत्याशङ्कय दृष्टान्तोपदर्शनद्वारेण दोषमुद्भावयति ।
१बी थे । मेव.
१५
. २६ विकरण'. । सीडीगमा ४६ पादेवं.