________________
[है. ३.४.८५.]
अष्टमः सर्गः।
५९३
पक्कम । एंव पच्यते पक्ष्यते च । कृतं क्रियमाणं करिष्यमाणं च श्रेयम्नवाभीष्टफलदानोन्मुखमभूद्भवति भविष्यति चेत्यर्थः । एतेन सर्वेण राजस्तपोङ्गीकारो निषिद्धः । तदुग्धे गौस्तवासो वमृनि स्वामिन्यद्वद्वेनमूनोरदुग्ध । हविडोकोपक्त ते क्षत्रवृत्त्या नो वारुद्धामुत्र लोकः किमेतत् ॥१८॥
१८. यहृद्यथा वेनमूनो' पृथुगजस्य गौः पृथ्वी वसूनि रत्नानि द्रव्याणि वादुग्धाधुक्ष₹दुग्ध वा गां वसूनि वेनसूनुः । स एवं विवक्षितवान्नाहं गामधुक्षि कित्वदुग्ध गौः स्वयमेव न्यायपालनेन महर्द्धिकत्वात्स्वयमेव क्षरितवती तद्वत्तथा हे स्वामिस्तवासौ गौर्वसूनि दुग्धे स्वयमेव क्षरति । तथा ते तव क्षत्रवृत्त्याभगशौर्यादिना क्षत्रियाचारेण कृत्वा द्विडोको हृद्भुदयमपक्त । पचिरत्र द्विकर्मकोन्तर्भूतण्यर्थो वा। अपाक्षीत्क्षत्रवृत्तिष्टिोकं हृन । प्रयोऊवं विवक्ष्यते नेयमपाक्षीकि तु द्विडोको हृत्स्वयमेवापक्त स्वयं संतापितवानित्यर्थः । नो वा न च क्षत्रवृत्त्या कृत्वा तेमुत्र लोकः परलोकोरुद्ध नारौत्सीन्नारधी । निवर्तमानं न न्यवीवृतत्क्षत्रवृत्तिरमुत्र लोकं नो वारुद्ध स्वयमेव । तस्मात्कि किमर्थमेतद्राज्यत्यागेन तपोग्रहणम् । तपोग्रहणं हि नि:सपत्नमहर्द्धिकभूमिस्वामित्वरूपेहलोकफलार्थ स्वर्गापवर्गादिपरलोकफलार्थं च क्रियते । तच तव सर्व राज्यस्थस्याप्यप्रतिहतमस्ति तस्माकिमनेन तपोग्रहणेनेत्यर्थः ।।
ये तपस्तप्यन्ते । तेपिरे । अन्न "तपेः" [ ८५] इत्यादिना कर्तरि जिक्यात्मनेपदानि ॥
१ सी डोक्योप.
१ सी डी एव प०.२ सी डी °नि द्रव्याणि रत्नानि वा.३ सी डी दधुग्ध, ४ सी सूनु म एव वि किं त्वदु. ए सनुरदु. ५ई दुध्व गौः. ६ वी यं हृदय स. ७ सीद्ध नोरौ . ८ ई°द्वाऽनि.९ बी °न मन्य. १० सी क नाना.