________________
१८२
व्याश्रयमहाकाव्ये
[मूलरामः]
कप्रवर्तकेपीत्यर्थः । धार्तराझे धृता राजानो येन स धृतराजा पाहारिपिता तस्यापत्य इह राजनि ग्राहारौ भूना वाहुल्येन मूर्धा कृत्वा के न नमु. । यतः स्वर्वणि शोभनाश्वे । एतेन सैन्यसंपदुक्तिः । तथा दुष्कमणि निखिशक्रिये। तथा किं कृत्वा । इह निरीक्ष्य । के । ताक्ष्णवावस्थामनी । तक्ष्णो देववर्धकेम्पत्यं ताक्ष्णो वृत्रासुरः । तथा वृत्रनो वत्रिणोपत्यं वानोर्जुन । द्वन्द्वे तयोः स्थामनी पराक्रमौ । वृत्रासुगर्जुनयोरिवाखिलजगजैत्रं बलमत्रालाक्य चेत्यर्थः । यथा सान्नि सामवेद आधारे सानी रथतग्वृहद्रथंतराख्यौ सामविशेषौ जिज्ञासादिना के चिनिरीक्षन्ते । एतेनाघप्रतिटीयपि तस्मिन्सपि नेमुस्तत्रास्य सैन्यसंपन्निस्त्रिंशतातिबलवत्ताजनित भयमेव हेतुर्नान्तरङ्गो बहुमान इत्युक्तम् ।।
रतनापद्रवंतराख्यौ साधः । यथा सान्नि नागर्जुनयोरिवाखिल
सान्नी । स्थामनी । सान्नि । राजनि । इत्यत्र "ईडौ वा" [१०९] इति बा. नोतो लुक ॥
ताक्ष्ण । वागंन । धार्तराझं । इत्यत्र "पादिहन्" [१०] इत्यादिनातो
स्वर्वणि । दुष्कर्मणि । इत्यत्र " वमन्त। [११] इत्यादिनानोतो न लुफ ॥ मयोगादिति किम् । प्रतिटीनि । भूना ॥ वमन्वेति किम् । मूर्मा ।।
द्विजान्शनघ्न्यात्र मखनि पृथ्वीप्लीनि घ्नति द्राक स्पृहयन् हविर्यः । अद्येच मन्ये क्षुधितो बलारिः सृष्टिं धिगस्मिन् कुमतो विधातुः॥७६॥
१ एफ पृथ्वो प्ली
। एफ् दुकर्म. २ ए वाघाप्नो सी वावाप्नो'. ३ एसीसी बेटे ४ वी 'रीक्ष्यन्ते डी 'रीक्षत ५ बी सी डी "म्मिन्यत्सर्वे . ६ सीडी मेक ७ सीसी क्ष्ण था ८ एफ दुःकर्म . ९एफन्तसयोगादिति नो