________________
[१.२.१.११३.]
द्वितीयः सर्गः।
१८३
७६. प्लीहोदररोगभेदः । पृथ्न्याः प्लीहि प्लीहव्याधिवजनानां दुःख. केत्र माहरिपो शतघ्न्यायुधविशेषेण द्विजान द्राग नति हिंसत्यत एव मखन्नि यागोच्छित्तिकारिणि सति मन्येहमचैव सांप्रतमेव न त्वपि बलारिरिन्द्रः क्षुधितः । यतो हविर्य इन्द्रोदेशेन संप्रदेयमन्त्रपूतहव्यवस्तुभ्य स्पृहयन् । तस्मात्कुमतो पापबुद्धावस्मिन् ग्राहरिपो विषये विधातुः स्रष्टुः सृष्टिं निर्माणं धिग्गर्हामहे ।।
शतान्या । मस्सनि । प्रति । इत्यत्र "नो को म्" [११२] इति न ॥ हन इति किम् । प्लीहि॥ __ स्पृहयन् । मन्ये । इत्यत्र "लुगस्य" [११३] इत्यादिनास्य लुक् ॥ अपद इति किम् । बलारिः अधैव ॥
कुमती । विधातुः । इत्यत्र "डित्यन्त" [११४] इत्यादिनान्त्यस्वरादे ॥ भाती प्रथिम्ना मदतो विभान्ती समुन्मिपन्ती मिषती यमेन । गलिष्यती यांनु भुवं गलिप्यन्ती न्वस्य नेत्रे सरशी तनुश्च ।। ७७॥
-
-
-
-
___ ७७. अस्य पाहरिपोनेने सदृशी समाने प्रस्तावात्तन्वा । तनुश्च मूर्ति, सदृशी समाना प्रस्तावान्नेत्राभ्याम् । तथा हि नेत्रे तावत्प्रथिना विसारेण भाती शोभमाने । तथा मदतः क्षीबतया घूर्णमानेवारतत्वादिनेत्यर्थ. । विभान्ती तथा समुन्मिषन्ती मवशादेवान्तरोन्तरी विकगलं विकसन्ती । अत एव यमेन सह मिषती स्पर्धमाने यमवद्धीष्मे इत्यर्थ. । अत एवोत्प्रेक्ष्यते । न स्वभावतो यमेन मिषती कि तु धां स्वर्ग गलिष्यती नु संहरिष्यमाणे इव तथा भुवं गलिष्यन्ती नु । तनुरपि प्रथिना स्थौल्यजनितविस्तारेण भाती तथा मदतोहंकारात्स्फु
१डी दुःखकेत्र altered into दुःखकारकेत्र. २ सी तहतन्य'. री 'तहोतय. ३ एफ सृष्टिनिर्मा. ४ डीनत्वर. ५सी राल विककारस'. एफ ‘रा विकारा'. ६ शरीरालम्बिधिकारमन्ती ।।