________________
व्याश्रयमहाकाव्ये
विदाग्यन्ती स्यन्ता माना तथा परान स्यात् । कीदृक् । धन
१८४
[ मूसरायः] ग्स्फुरायमाणात एव समुन्मिषन्त्युच्छसन्ती । शेषविशेषणानामर्व एकवचनेन प्राग्वत् ॥ यदास्य पार्ने धुनती दलन्ती स्यन्ती परांचापलताय तूणे । तर्दव सा द्यौर्दिविषत्सु मुक्तधुषु घुसपूर्युभवेत्कथं नु ॥ ७८ ॥ :
७८. यदास्य ग्राहारे: पार्श्वे चापलता स्यात् । कीदृक् । धुनती ज्याकर्षवशेन कम्पमाना तथा परान शत्रून् दलन्ती शरक्षेपिकात्वेन विदाग्यन्ती स्यन्ती परानेवान्तं नयन्ती च । अर्थ तथा यदा तूणे तूणीगै धुनती शराकर्षवशात्कम्पमाने शरक्षेपहेतुत्वात्परान् दलन्ती स्यन्ती च स्यातां तदैव दिविषत्सु मुक्तधुषु भयवशात्त्यक्तस्वर्गेषु सत्सु द्युसदी देवान् दीव्यतीच्छति क्विपि ऊटि च द्युसर्देवानिच्छन्ती सती सा दीव्यति क्रीडति देवैरित्यन्वर्थेन प्रसिद्धा द्यौः स्वर्लोकः कथं न्वद्योधौर्भवेत् धुभवेद्दीव्यति देवैरित्यन्वर्थयुक्ता कथं नाम स्यात् । न स्यादेवेत्यर्थः ॥
समुन्मिपन्ती । मिपती । गलिष्यन्ती गलिष्यती । विभान्ती भाती । अत्र "अवर्णाद्" [११५] इत्यादिना वातुरन्तादेश ईड्योः ॥ अभ इति किम् । धुनती ॥ स्यन्ती । दलन्ती । भत्र “इयशवः" [११६] इत्यतुरन्तादेशः ईड्योः ।
धोः । इत्यत्र "दिव औ सौ" [११७] इस्योः ॥ “निरनुबन्धग्रहले न सा. नुवन्धकस्य" [न्या० सू० ३२] इति धातोर्न स्यात् । घुसा ॥ ।
मुकधुषु । घुसत् । इत्यत्र ":" [११८] इत्यादिना उः ॥ पदान्त इति किम् । दिविषत्सु ॥ अदिति किम् । घु भवेत् । भत्र "दीर्घमि" [० १.१०८] इत्यादिना पो दीर्घत्वं न स्यात्।,
पक्षमः पादः ॥
१बीय यथा. २ एफन्ती सा. ३ सीडीत् ॥ इति मीप . एकदम इति परमः पादः समर्थितः समाप्तः ।.