________________
[ई०३ ४.२४ ] सप्तमः सर्गः।
५६३ प्रेषणेन प्रयोक्तृव्यापारे । अनङ्गं किंकरत्वमकारयत् ॥ अध्येषणेन । अनर्ण जीवयन्ती॥ निमित्तभावेन । यान्भिक्षावामयत् ॥ भाख्यातेन । यानागमयत् । अभिनयेन । उमामुद्वाहयन्तः ॥ ज्ञानेन । स्वात्येन्दुमयोजयन् ॥ प्रात्या । स्वदेशात्यस्थिताः सूर्य येत्रोदगमयन् । इत्यत्र "प्रयोकृ" [२०] इत्या. दिना णिम् ॥
वुवू'न् । इत्यत्र "तुमर्हाद्" [२१] इत्यादिना सन् ॥ अतस्सन इति किम् । युयुन्सितुमिच्छन्ति ॥ तद्रहणं किम् । अजुगुप्सिपा ॥
जीवकाम्यया। इदकाम्यसि । स्वःकाम्याः । अत्र "द्वितीयायाः काम्यः" [२२] इति काम्यः ॥
जीवीयत् । इत्यत्र "अमा" [२३] इत्यादिना क्यन् ॥ अमाम्ययादिति किम् । किमिच्छन्ति । स्वरिच्छन्ति ॥
यं पुत्रीयन्तः । काशिराजे पतीयमि । इत्यत्र "आधाराष" [२५] इस्यादिना क्यन् ॥
ऐन्यामिन्द्रति यः शास्त्रे गल्भते न तु होडते ।
अक्लीवमानेवन्तीशे किमत्र त्वं शचीयसे ॥ ९९ ॥ ९९. अलीबमाने क्लीववदनाचरति शूरेत्रावन्तीशे मालवाधिपे किं त्वं शचीयस इन्द्राणीवाचरसि । य ऐन्यां पूर्वस्यामिन्द्रतीशत्वेनेन्द्रवदाचरति । तथा यः शास्त्रे गल्भते गल्भतेचि गल्भः प्रगल्भस्तद्वदाचरति । शास्त्राणि सम्यगवबुध्यत इत्यर्थः । न तु नै पुनोंडते होडते के होडो मूर्खस्तद्वदाचरति ॥
१बी सी 'ल्यानेन. २ डी न्तिय । यं. ३ सी चि. ४ सीक. होड.