________________
५६२ व्याश्रयमहाकाव्ये
[दुर्लभराजः] मण्डपे सूर्यमुद्गमयन्प्राप्त्योद्गच्छन्तं सूर्य प्रायुञ्जत । ये स्वयंवरे शीघ्रमागता इत्यर्थः ॥
न युयुत्सितुमिच्छन्ति द्विषो यं जीवकाम्यया । जीवीयज्जीवदोगोयमिदंकाम्यसि सुभ्र किम् ॥ ९७ ॥ ९७. जीवीयजीवदो जीवितव्येषिणां जीवितव्यदातायमङ्गोगदेशाधिपोस्ति । यं जीवकाम्यया जीवितव्यवाञ्छया द्विपो युयुत्सितुं प्रजिहीर्षितुमपि नेच्छन्ति । तस्माद्धे सुभ्र किमिदंकाम्यसीममअमिच्छसि ॥
खःकाम्या न स्वरिच्छन्ति न किमिच्छन्ति चर्षयः ।
पुत्रीयन्तो यमस्मिन्कि कोशिराजे पतीयसि ॥ ९८ ॥ ९८. अस्मिन्काशिराजे काशिदेशाधिपे कि पतीयसि पत्याविवाचरसि । यं पुत्रीयन्तो धार्मिकत्वेन पुत्रवत्पालकत्वाद्विनयाधुपचारकृ. त्त्वाब पुत्रमिवाचरन्त ऋषयः स्वःकाम्या अपि । अपिरत्राध्याहार्यः । महाकष्टानुष्ठानासेवनन खगपिणोपि न स्वरिच्छन्ति परिपूर्यमाणसकलसमीहितार्थत्वेन सदा सुखितत्वान्न वर्गमिच्छन्ति । न किमिच्छन्ति च किमप्यपवर्गादिकमपि नेच्छन्ति ॥
मियोजयन्त्याः संयोजन्ती । असाहयन् असहन् । इत्यत्र "युजादेर्न वा" [१८] इति वा णिच् ॥
भाषयमानाम् बभूविरे । अत्र "भूङः प्राप्तौ णि" [१९] इति या णिस् ॥ भुरु इति स्कारनिर्देशो गिडभावेप्यात्मनेपदार्थः । प्राप्तेरम्मत्र बभूव । माप्तावपि परस्मैपदमित्यन्ये । श्रियं भवन्ती ॥
१ सी डी तो जम. २दी कासिरा'. १ डी लोः सु. २ सी डी न्ति च.