________________
हि० ३.४.१८.]
सप्तमः सर्गः ।
५६१
क्सती । तादृशीमतिशायित्वेनानाख्येयां श्रियं रूपलावण्यादिशोभा भवन्ती प्राप्नुवैत्यत एवानझं शंभुना दग्धाङ्गत्वादशरीरिणं कामं जी. वयन्ती सर्वनृपेष्वस्योल्लासितत्वाजनयन्ती । यच्च तादृशीं श्रियं निरुपमा प्रभावलक्ष्मी प्राप्नुवन्नं चिन्तामण्यादि स्यात्तदेव 'अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इत्युक्तेरनझं महारोगादिना गतप्रायशरीरं नरं जीवयत्किंकरत्वं स्वसेवकतां कारयति ।।
यान्भिक्षावासयद्यानागमयभूपतिर्द्विजान् ।
उमामुद्राहयन्तोत्र ते स्वात्येन्दुमयोजयन् ॥ ९५ ॥ ९५. यान्द्विजान्भिक्षावासयंत्राचुर्यव्यञ्चनवत्वादिनिमित्तभावेन वसतः प्रायुत महाव्रतस्थत्वेन भिक्षावृत्तिं य उपाजीवन्नित्यर्थः । अत एव यान्भूपतिर्महेन्द्र आगमयहि जानागच्छत आख्यानेन प्रायुङ्कातिपूज्यत्वादहो द्विजा आगनाः सन्त्येषामासनादि दीयतामित्यात्मना यदागमनमाख्यदित्यर्थः । तेत्र स्वयंवरमण्डप उमां गौरीमुद्वाहयन्त उमामुद्वहन्तीमभिनयेन प्रयुञ्जाना विवाहप्रस्तावादुमोद्वाहमभिनयन्तः सन्त इत्यर्थः । स्वात्या खातिनक्षत्रेण सहेन्दुमयोजयन् स्वात्येन्दु युजीनं ज्ञानेन प्रायुचत । उद्वाहविषये श्रेष्ठोद्य स्वात्येन्दुयोगोस्तीत्यगणयमित्यर्थः।।
स्वदेशात्मस्थिताः सूर्य येत्रोदगमयन्नृपाः ।
तस्या द्वास्था वुवूषूस्ताशशंसेत्यजुगुप्सिपा ॥ ९६ ॥ ९६. तान्वुवूऍन्वरीतुमिच्छ्न्नृपस्तिस्या दुर्लभदेव्या द्वास्था प्रतीहारी नास्ति जुगुप्सिषा निन्दितुमिच्छा यस्याः सा प्रशंसितुकामा सतीति वक्ष्यमाणप्रकारेण शशंसास्तावीत् । ये नृपाः खदेशात्प्रस्थिता अत्र
१बी तिशयत्वे. २ सी डी वन्त्युत. ३ सी डी श्री. ४५ यप्राचु. बी यन्प्राचु. ५सी त्वादाहो. डी वादार दि. ६ डीवाना ७ घी दिनुमि. ८ डी सास्तवी.
७१