________________
६८४ व्याश्रयमहाकाव्ये
[ भीमराजः] तायते तन्यते । अत्र "तनः क्ये" [ ६३ ] इत्यन्तस्याहा ॥ सतेः । सातेः । सन्तेः । इत्यत्र "तो सनस्तिकि" [६४ ] इति लुगातौवा ॥ खाना । अग्रेगाना । वाव । इत्यत्र “वन्याङ् पञ्चमस्य" [ ६५ ] इत्यात् ॥
तन्नृपापंचितिनं श्रीभीमो हनवानिति ।
त्वामाह किमरिर्मित्रं वासि मे हत्तिकृविधा ॥४०॥ ४०. तद्यस्मात्त्वं पूर्वोक्तनीत्या राजाधिराजस्तस्माद्धेतोनृपाणामपचितिः पूजा तया हृन्नं प्रमुदितं त्वां श्रीभीमो हनवान्प्रमुदितः सन्नित्येवमाह । यथासि त्वं मे किमरिमित्रं वा द्विधा शत्रुत्वमित्रत्वरूपाभ्यां द्वाभ्यामपि प्रकाराभ्यां त्वं मे हत्तिकृदाह्लादक इति ॥
अपचिति । इत्यत्र “अपाद्'' [ ६६ ] इत्यादिना चिः॥ हमम् । हनवान् । हत्ति । इत्यत्र "हाद' [ ६७ ] इत्यादिना हद् ॥
वितीर्णवानथ नयानुत्तीर्ण लूनसंशयम् । कर्णः कर्णावतीणि यशोलीन इदं वचः ॥ ४१ ॥ ४१. अथैवं दूतोयनन्तरं कर्णः कर्णाख्यश्चेदीशो नयानुत्तीर्ण न्यायादनपेतं लनसंशयं छिन्नसंदेहमिदं वक्ष्यमाणं वचो वितीर्णवान्ददौ । कीदृक् । यशोलीनो दानविक्रमोत्थकीर्त्याश्लिष्टोत एव कर्णावतीणिर्नु राधेयावतार इव ॥
अलूनिः सोमवंशः श्रीकृतलीनिर्जयत्यसौ ।
अधोलीनवतां तापं लूनान्पूर्तिपावनः ॥ ४२ ॥ ४२. असौ सोमवंशश्चन्द्रान्वयो जयति । कीदृक् । असती लूनि
१ सी तस्व.२ डी पचति'. ३ ई यशो'. ४ डी'कृताली'.५ए वात्पूर्ति . १ एदा ॥ सेते:. २ सी भ्यां त्व. ३ ए ई हनः । ४.४ ए त नून.