________________
है० ४.२.६८ ]
नवमः सर्गः।
६८५
विच्छेदो यस्य सोलूनिः सदा संततस्तथा श्रिया राज्यादिलक्ष्म्या कृता लीनिगश्रयणं यस्य सः । तथा पूर्त्या लोकरक्षया पार्वनः पवित्रोत एवाधोलीनवतां शरणार्थमध आश्रितानां तापं खेदं लूनवान् । योपि वंशोलूनिरच्छिन्न. स्यात्सोपि श्रिया पत्रलब्धौन्नत्यादिलक्ष्म्या कृतली. निरत एवाधोलीनवतां तापं लूनवान्ता नभोव्याप्त्या पावनश्च त्यान् ॥
पूर्णिक्षमवलैः पूर्तः पूर्तवान्क्ष्मां पुरूरवाः ।
यशोभिः पूर्णवानाशास्तत्र पूर्णेन्दुनिर्मलैः ॥ ४३ ॥ ४३. तत्र सोमवंशे पुरूरवाः क्ष्मां पूर्तानपालयन् । कीदृक्सन् । पूर्णौ पूरणे व्याप्तौ पालने वा क्षमाणि समर्थानि यानि बलानि सैन्यानि तैः पूर्तः परिपूर्णः । शिष्टं स्पष्टम् ।। ।
भयं छिन्नेन्द्रशक्तेोर्नघुषश्छिन्नवानिह ।
मूर्तो नु तेजसा राशिः क्षात्रो धर्मो नु मूर्तवान् ॥४४॥ ४४. इह सोमवंशे नघुषो नाम नृपो द्योः स्वर्गस्य भयं निर्नाथत्वजां भीतिं छिन्नवानिन्द्रीभूयाप हे । कीदृश्याः । छिन्ना वृत्रदैत्यस्य मित्रीकृतस्य विश्वस्तस्य पृष्ठलग्नया हत्ययोच्छेदितेन्द्रस्य शक्तिः प्रभुत्वं यस्यां तस्याः। यतः कीदृक् । मूर्तस्तेजसां राशिर्नु तथा मूर्तवान्क्षात्रो
१एशकोंनषुष
१ सी था मां. २ बी वन प. ३ सी डी राष'. ४ ए स्याशोपि. ५ डी लम्बौन्न. ६ ए वान् पा. ७ सी पूणव्या. डी पूर्णव्या. ८ ए तैप्पतः. सी डी तैः प. ९ All Mss. write this name as 794 here whilethey write it as 754 in the sixth canto. १०ई घोः सर्ग. ११ ए भीति छि. १२ ए निद्रीभू. १३ सी डी 'जहें। की. १४ ए "प्रवाह. १५ सी डी त्यया छेदि. १६ ए योच्छादि'.