________________
६८६
व्याश्रयमहाकाव्ये
[ भीमराजः]
धर्मो नु । अत्यन्तं प्रतापी विक्रान्तश्चेत्यर्थः । अयं च नघुषवृत्तान्तः पप्ठे सर्गे पञ्चत्रिंशे वृत्ते प्रागेवोक्त एव ।।
रणाप्रमत्तान्दुर्मत्तवतः मूनानयानिह ।
अदूनो दूनवान्दैत्यान्भरतः मूनवान्यशः ॥ ४५ ॥ ४५. इह सोमवंशे भरतो नाम नृपोदूनोनुपतप्तः सन्दैत्यान्दूनवाअघानेत्यर्थः । किंभूतान् । रणाप्रमत्तान्संग्रामे सोधमान्दुर्मत्तवतो दुष्टमदानत एव सूनानयाञ्जनितान्यायानत एव यशः सूनवानुत्पादितवान् ॥
अनिद्राणवतः शत्रूननिद्राणोत्र वृक्णवान् । वृक्णपापो ध्यातधर्मः ख्यातः पूतो युधिष्ठिरः॥ ४६॥ ४६. स्पष्टः॥
चूनावाचूनयज्ञोंनेः समनाविन्द्रतक्षको । पात्रोदक्ताहुतेर्यस्मादभूत्पारीक्षितोत्र सः ॥४७॥ ४७. अत्र सोमवंशे परीक्षित: परीक्षितेर्वापत्यं पारीक्षितोर्जुनप्रपौत्रो जनमेजयो नाम राजाभून् । यस्मात्पारीक्षितात्सकाशान्मृत्युभयेनेन्द्रतक्षको समक्तौ मिलितौ सन्तौ पूनौ नष्टौ । यत आद्यूनः सर्पकुलकोटिभक्षकत्वेनौदरिको यज्ञाग्निर्यागवह्निर्यस्य तस्मात्तथा पात्रादाहुतिभाजनात्मुच उदक्कोद्धृतास्तीकर्षिप्रार्थनयोत्तारितेत्यर्थः । आहु
१डी चान्दुर्म'. २ ए मतव ई मर्चव. ३ ए क्णमापो ध्यायत. ४ ए सी पूतावा'. ५ ए शायः स'.
-
१सी पमनान्दु. २ बी सी डी यो रा'. ३ ए 'मको मि. सी सी "मको मि'. ४सी पाद'.