________________
[है० ४.२.६८ ]
नवमः सर्गः।
६८७
तिरिन्द्रतक्षकरूपं हव्यं येन तस्मात् ॥ किल जनमेजयस्तक्षकाहिदशेन पितरि मृते सपु क्रुद्धः सर्पहोतव्य याग प्रकृतवास्तत्रं च यागे याचकस्येच्छाया पूरितायामेवाहुतिरग्नौ क्षिप्यत इति विधिः । इतश्चैविग्भि. केपुचित्सपैयुं हुतेषु तझको भीत इन्द्र शरणीचक्रे तज्ज्ञात्वातिकुपितेन जनमेजयेन सेन्द्रस्यापि तक्षकस्याहबनायादिष्टा यायजूका यावन्मत्रैगकृष्य तक्षकेन्द्राबाहुतिस्रुचि न्यवेशयस्तावदास्तीकर्पियज्ञवाटकाढहिरर्थी सन्वेदं जगौ तं श्रुत्वा जनमेजयः प्राह । यदसौ मुनिर्याचते तहत्त्वाहुतिरग्नौ क्षिप्यता ततस्त्व कि याचस इत्युक्तोसौ मुनिराह । या काचिदधुनाहुतिरन्नौ होतुमारब्धास्ति सैव मह्यं दीयतामिति निर्वन्धात्तेनोक्ते यदा यज्ञाग्मित. साहुतिरुत्तारिता तदा तदाजातमिवात्मान मन्यमानौ तौ झगिति पलायिताविति पुराणविदः ॥
क्षीणद्यूतास्तथेहान्येप्यसिनग्रासतेजसः ।
अद्याप्यक्षीणवन्तो नु यशोभिः क्षितवर्जितैः ॥ ४८ ॥ ४८. तथेह सोमवंशेन्येपि नृपा. क्षितवजितैरक्षयैर्यशोभिः कृत्वा. द्यापि संप्रत्ययक्षीणवन्तो न्वक्षया इव जीवन्तीवेत्यर्थः । यतः कीहगा । क्षीणता अपगतदुगेदरव्यसनास्तथा सीयते स्म सिनो बद्धो ग्रासोन्यनृपतेजोभिर्घसनं यस्य तत्सिनग्रासं न तथासिनग्रासमग्रतं तेजः प्रतापो येषा ते ॥
१ए °न्तोत्धय.
१ ए हिदशे. • वी मृत स. ३ सी डी त्र या . ४ ए कस्मेच्छा. ५ ए श्चत्रिभिः के. ६ सीडी पु हते ७ एक्षिका भी ८डी स्त्व किया ९ई नौ झ. १० सी डी वन्त एवे. ११ ए रस्यस. १२ ए तथाः सि.