________________
વ૮
व्याभयमहाकाव्ये
[भीमराजः]
अवतीर्णः । अनुत्तीर्णम् । वितीर्णवान् । अलूनिः । लैन । लुनवान् । लीनिः । लीनः । लीनवताम् । अत्र "ऋल्वादेः' [६८ ] इत्यादिना तस्य नः ॥ मप्र इति किम् । पूर्ति । पूर्णीत्यपि कश्चित् । पूर्तः । पूर्तवान् ॥
पूरै। पूर्ण । पूर्णवान् । छिन् । छिमवान् । इत्यत्र “रदाद" [ ६९] इत्यादिना नः ॥ अमूर्छमदं इति किम् । मूर्तः । मूर्तवान् । अप्रमत्तान् । दुर्मत्तवतः॥
सूनः(न) । सूनवान् । अदून (नः)। दूनवान् । वृषण । वृक्णवान् । इत्यत्र "सूपति" [७० ] इत्यादिना नः ।।
भनिद्राणः । अनिद्राणवतः । अत्र "व्यजन" [७१ ] इत्यादिना नः ॥ अल्पाय इति किम् । स्यातः । ध्यात ॥
पूनौ । मापून । समनौ । इत्यत्र "पूदिवि' [७२ ] इत्यादिना नः ॥ नाशापूतानपादान इति किम् । पूतः । द्यूताः । पात्रोक्ता ॥
असिनप्रास । इत्यत्र “ससे' [७३ ] इत्यादिना नः॥ क्षीण । भक्षीणवन्तः । अत्र "क्षेः क्षी" [७४] इत्यादिना नः क्षी-आदेशाम । मण्यार्य इति किम् । क्षित । भावेत्र कः । म्यणर्थश्च भावकर्मणी ॥
१ सीतीणि । अ. २ ई लूनि । लू'. ३ बीसीडी लून. । लू. ४ ए लीनिः । ली . ५५ त्र कल्वा. ६ सी पूर्ति पूर्त. डी पूर्तिः । पू. ७ ए पूरी । पू. ८ ए सी डी पूर्णः । पू. ९ ए छिन्ना । छि°. सी डी छिन्नः । छि'. १० ए 'दरिति'. ११ वी मूर्त । मू. १२ बी दूनः । अटू सी डी दून । अदू. १३ सी सी यूवणः । वृ. १४ एई द्राण । अ. १५ सी डी बत् । .. १६ ए ख्यातन् । ध्या'. १७ सी डी ध्यातः ॥ पू. २८ए पून् । स. बी पनः । स. १९ ए सी मक्तौ । १. २० डी 'बनान'. २१ बीरीप्ता । पा. २२ वी सी सी दक्त ॥ १. २३ बी सेपसे. २४बी धीया.