________________
[१०२.३.१४.] तृतीयः सर्गः।
२६७ दिक्षु प्रसारिसैन्येषु भारातवपुषं महीम् ।
सिपिचुर्गदपाथोभिः पुपूर्वव इद द्विपाः ॥ १०० ॥ __१००. दिक्षु प्रसारिसैन्येषु बलेषु प्रसरत्सु सत्सु भारातवपुषं प्राग्भारेणाक्रान्तदेहां सती महीं द्विपा मदपाधोभिः सिपिचुः । उत्प्रेक्ष्यन्ते पुपूर्वव एवं । ये हि पालयितुमिच्छवो दयालवः स्युस्ते भाराकान्तवपुपं जनं खेदापनयनायाम्भोभिः सिञ्चन्ति ।।
लिलिक्षन्निव किं निस्से वहाँप्युद्गोपु पुस्विति । स्थितः सर्पिःष्विव वंशावाप्र्विभः कथमप्यगात् ॥ १०१॥ १०१. इभः कथमपि महता कप्टेनागाद्ययौ । यतः सर्पि:विव घृतेष्विव वशावार्षु हम्निनीमूनेषु स्थितोनुरागातिरेकेण तद्गन्धामोदलुध्यत्वादवस्थितः । केषु सत्सु । पुरसु हस्निपकेपु । किंभूतेषु । उद्गीपूच्छलदाणीकेप्वपि । कथमित्याह । अहो गज लिलिक्षनिवात्तुमिच्छन्निव वहींषि दर्भान् किं निस्से किमिति चुम्बसीति ।।
ज्योतिबान्तम् । अर्चिपारश्वधम् । इत्यत्र "नकाक्रिये" [१२] इति पस्यामावः ॥
ज्योतिप्लगम् । यहिप्सननैः । सर्पिप्पाः । छदिप्फलैः । धनुष्करैः । धनुप्राण्डम् । अरुप्पागयः । धनुप्फलक । इत्यत्र "समासेसमखस्य" [१३] इति परवस् ॥ मातुप्पुनम् । कस्कः । इत्यन्न "मातुप्पुत्र" [१४] इत्यादिना रेफस्य परवं सत्यं घ निपात्यते ।।
-
-
-
१ डी सिपिनुर्म . २ एडी पुस्त्विति ।. बी पुस्विति ।.
१सी मिषिः ।२ वी व पिपालयिषव इव। ये. ३ सी स्थितानु. ४ बी फायकि.