________________
[है• ३.२.१६.] षष्ठः सर्गः ।
४५५ संध्यां नु पूर्वाह्नतरे नतो पूर्वाह्नेतरां योर्चति पादुके ते । ज्योत्स्नाश्रियं पाण्डुपतेरमी पूर्वाह्नेतमा विभ्रति तस्य हाराः॥१८॥
१८. यः पूर्वाहतरे प्रभाते पूर्वाहेतरां प्रदोषे च यथा संध्यां प्रात:संध्यां प्रदोषसंध्यां च नतः सन्नर्चत्येवं ते पादुके अर्चति तस्य पाण्डुपतेः पाण्डुदेशाधिपस्यामी प्रत्यक्षं प्राभृतीकृता हाराः पूर्वाहेतमां प्रभातेप्यतिकान्तिमत्त्वाज्योत्स्नाश्रियं चन्द्रिकालक्ष्मी विभ्रति । एतेन चन्द्रादप्येषां कान्तिमत्तोका। चन्द्रो हि प्रातर्न चन्द्रिकाश्रियं विभर्ति । रत्नानि पूर्वाह्नतमार्कभांसि स सिन्धुराट् पितवानमूनि । पूर्वाह्नकालेत्ति न नाप्यपूर्वाह्नेकाल आताङ्गुलिकस्त्वया यः।।१९।।
१९. हे राजन्स सिन्धुराडब्धिस्वामी राजामूनि प्रत्यक्षाणि रत्नानि प्राभृतं प्रेषितवान् । कीदृशि । पूर्वाहतमे । प्राभातिक इत्यर्थः । योर्कस्तस्येवातिरक्ताः प्रवर्धमानाश्च भासो येषां तानि । यस्त्वयात्ताङ्गुलिको वेलायत्तीकृतः सन्न पूर्वाहकाले दिनस्य प्रथमप्रहरद्वयेत्ति नाप्यपूर्वाहकाले दिनस्य पश्चिमप्रहरद्वयेत्ति । निशायां भुत इत्यर्थः । वेलायत्तो हि स्वामिन्यदृष्टे निशायामेवात्तीति स्थितिः ॥
आत्मनाविंशः । इत्यन्न "आत्मनः पूरणे" [१५] इति टोलुए मानसाज्ञायिकः । आत्मनानायी । इत्यत्र "मनस" [१५] इत्यादि
नालुप्॥
मनसादेव्या । इत्यत्र "नान्नि" [] इत्यलुए ॥
-
-
-
-
१ सी के ज्यो. २ए सी सिन्धरा'.
१ वी अचिंति. २ ए वी सी डीहारा पू. ३ ए सी डी क्षानि र? ४ बी मप्रथमप्र. ५ ए सी डी येति नि. ६ ए सी शातीयात्व.