________________
७९४
व्याश्रयमहाकाव्ये . [कर्णराजः वते । मृत्युकाले हि पापगः क्रियते । यद्यप्यत्र विशेषानुक्तर्यच्छन्देन निन्द्यमनिन्द्यं चोच्यते तथापि तर्हयत्युक्तेनिन्द्यमेवोच्यने ।।
दृढ । इति "वलि" [६९ ] इत्यादिना निपान्यम् ॥
क्षुब्ध । विरिन्ध । स्वान्तः । ध्वान्त । लग्नम् । ग्लिट । फाण्टम् । बाद पारिवृश्यम् । एते "क्षुब्ध" [ ७० ] इत्यादिना निपात्याः ॥ मिनः । भन्न "आदितः" [७१ ] इति नेट् ॥ मिन्न क्रुधा मंदितमीय॑या । प्रमिन्नम् प्रमेदिन । इत्यत्र "न वा" [७२] इत्यादिना नेहा ॥
शक्तम् शकितम् । अन्न "शकः कर्मणि" [ ७३ ] इति वा नेट् ॥ दान्तैः दमित । अशान्त शमित । पूर्ण पूरितम् । अदस्त अदामित । स्पष्टम् स्पाशितः । अच्छन्नम् आच्छादित। सज्ञेप्त आज्ञापितः। एते "णो दान्त" [७४] इत्यादिना वा निपात्याः ॥
विश्वस्तया उच्छ्वसिता । जप्ता जपिता। वान्त वमित। सेंटा रुपितस्य । तृणम् स्वरितः । संघुष्टवाक् संघुपितस्वनस्य । आस्वान्तवती आस्वनितम् । अभ्यान्त अभ्यमितस्य । इत्यत्र "श्वसजप" [७५] इत्यादिना वा नेट् ॥
१एते । का. २ ए हां क्रय'. ३ ए केच्छ०. ४ ए मनन्ध व्योच्य'. ५ ला डी पिगई. ६ ए बी ई विरब्ध. ७ डी ई स्वान्त ।. सी स्वान्त । धात । ल . ८ ए °न्त. । ध्वन्त. ९ ए सी न । लि. १० सी एम् । फा. ११ ए डा Pण्ट । वा. १२ सी °ढम् । पारिवृट्य । ए°. १३ ए मिन्न । भ. १४ सी मिन्न कु. १५ ए डी ई मितः । अ. १६ सी शान्तः श. १७ ए पूर्णा पू.१८ सी त । स्फष्ट स्फाशि. १९ डी 'शित । अ. २० ए डी ई दिता । स. २१ डी
शप्तः आ. २२ सी पित । ए'. २३ बी गौ दीन्न २४ ई उच्छृमि. २५ ए
बीई °सित । ज. २६ ई 'पिन । वा. २७ सी डी वान्ता व. २८३ ___रुष्ट रु. २९ सी 'रित । स. ३० एम् । आभ्या.