________________
[हे. ४.४,६९.] दशमः सर्गः।
७९३ मन्त्रेण संचस्करिथाथ संचस्कथाय्यनत्रैः स्वमु शेकिथाः । शशक्थ दोभ्यामथ चेत्ततोपि क्षयं ययाथाययिथात्र यन्यम् ।। ६३॥
६३. 3 हे गजश्वेद्यद्यपि त्व मन्त्रणागरक्षामन्त्रेण स्वमात्मान मचस्करिथ । अथ तथाय्यनत्रैः मप्रभोवैरङ्गरक्षाहेतुमुद्राविशेपादितत्रैश्च म्यं यद्यपि सचम्कर्थाथ तथा यद्यपि त्वमन्त्रर्वारुणादिभिः शकिय समर्थो भूस्तथा यद्यपि दोभ्यां शगंक्थ तनोपि तथापि यत्त्वमत्र श्रीगृह आययिथागास्ततस्तस्मात्क्षयं ययाथ प्राप्त एव ।।
जहर्थ यच्छिश्रयिथाग्थिाय संस्वर्थ विप्रायग्थिादिथापि । त्वं यच्च संविव्ययिथापसस्त्रन्थिह तद्हय तेस्मि मृत्युः ॥६४॥ ६४. हे गजनिह जन्मनि यदीय देवव्यादि जहर्थापतवान यच्चासेव्यमसत्सङ्गादि गिधयिथार्थ तथा यदगम्य परमयाद्याग्थि गतो यच्चावाच्यं सस्वर्थोक्तवान्यदपीड्यं माध्यादि पीडितवान्वा यच्चायाच्यमधिककरादि विप्राग्वरिथ विवरिथ याचितवान्यचाभक्ष्यमादिथापि भक्षितवांश्च यच्चानाच्छाद्यं प्रच्छन्नपीपं सबिव्ययिथाच्छादितवान्यच्चापसस्वरिथ विरुद्धमवोचस्तत्त्वं गर्हय निन्दय यनम्तेहं मृत्युर्मरणहेतु.
१ ए म्यिन २ ई °नु शोकि. ३ ए अकया. ८ ई मिश्रियि. ५ ए सस्वय. ६ डी रिनह.
१ वी सभा २ ई भावनेर'. 3 डी वाणा. ४ ए ई मि. शोकि. ५ ए शकुन. ६ ई नवापि. ७ ए यिप्रामास्त. ८ ए हाय द. ९ ए यथाम . १० ए धमत्वाथ त. ११ ईतोवावा १२ एनपी. १३ ए वायिदपी. १४ ए तन्वा. १५ ई वान् य. १६ ए सी डी य या १७ ए नयाच्यघाम' १८ ए यच ना. १९ ए पापम. २० ए ई मन्य. २१ ए दियवा'. २२ ए ई य त'. २३ वी 'त्युमर'.
१००