________________
७९२ व्याश्रयमहाकाव्ये
[ कर्णराजः] तद्भोक्तुमित्याखनितं श्रिया त्वामहष्पदन्ताहपिताग्रदंष्टः । सजोस्सि धाापितारकेशलोमन्महष्टोन्नतकेशलोमा ।। ६१ ॥
६१. तत्तस्माद्धेतो, धाष्टान्न तु सत्त्वातिरेकाद्धृपिताकेशलोमैनुद्धपितवालगेमाग्रेत्युक्तरीत्या श्रियास्वेनितमादिष्टं दत्तमित्यर्थः । त्वां भोक्तुं ग्रसितुमहं सनोस्मि । कीटक्सन् । प्रहृष्टोन्नतकेशलोमा त्वत्सदृशापूर्वभक्ष्यप्रापणोत्थहर्पातिरकादुच्छ्रमितोचकेशलोमा तथादृष्टा अप्रतिहता दन्ता यस्य स योहृपिताग्रदंष्ट्रोप्रतिहतदंष्ट्राप्रः स तथा । किं चासि हृष्टो हपितो न को वा ससर्जिथाद्यापचितं न यन्मे । सस्रष्ठ देव्या अपचायितं त्वं न मां तु दद्रष्ठ ददर्शिथाः किम् ॥६२॥
६२. किं चेति विशेपे । अद्य यत्त्वं मे ममापचितं पूजां न ससजिथ न चकर्थ तेनास्म्यहं हृष्टो विस्मितो वाथ वा को न हृषितः किं त्वभिनवः कोप्ययं ध्याता य: प्राक्पूज्यममुं व्यन्तरमपूजयित्वा मत्रध्यानफलं साधयिष्यतीति सर्वोपि साश्वर्याभूदित्यर्थः । ननु मयान्योपि कोपि नार्चितस्ततस्ते कोपमानो येनैवं वक्षीत्याह। त्वं देव्या लक्ष्म्या अपचायितं पूजा सस्रष्ठ चकर्थ मां तु मां पुनर्न दद्रष्ठ पूजायै न स्मृतवानतस्त्वम् । आ: कोपे । किं ददर्शिथ मूलस्मरणीयास्मरगान किमप्यस्मर इत्यर्थः ।।
१ई दृष्टान्न. २ए 'यित्व त न.
१सी तोहिं धा. ई तोहे धाष्टयान. २ ए प्रशनोम. ३ वी दृषि ४ बी सी डी 'ताल'. ५ ए "स्वमित'. ६ ए आय स. ७९ मप. ८ ए कथ वे. ९ ए विस्मृतो. १० ए किं तु मि. ११ सी डीस्ततः स को. १२५ °यिता पू. १३ ए कपमा तु. १४ र नन द. १५ ए ये स्म'. १६ ई कोपि । किं. १७ एणाना कि,