________________
[ है० ४.४.६९ ] दशमः सर्गः ।
७९१ अभ्यान्तरक्षोवमिनीस्रष्टा वान्ताश्रुरावान्तवतीति वृत्तिम् । संघुष्टवाग्मेभ्यमिनस्य देवी प्रतिज्ञया संघुपितस्वनस्य ॥ ६० ॥
५९,६०. देवी लक्ष्मीर्मे वृत्ति जीविकामास्वान्तवत्युवाच । कीहक्सती । अभ्यमन्ति स्माभ्यान्तान्यभिमुखमागतानि यानि रक्षांसि तैर्वमितमरुच्योढ़ीर्ण यदलं पूर्वपीतं मनुप्यादिरक्तं तेन रुष्टात एव वान्ताश्रुः कोपावेशेन नेत्रेभ्योश्रूणि भरन्ती । कीदृशः सतो मेभ्यमितस्य देव्यभिमुखं गतस्य तथा प्रतिज्ञया त्वद्वेउम मया सर्वदुष्टेभ्यो रक्ष्यमेवेभ्युपगमेन संधुपितस्वनस्य नानोच्चारितशब्दस्य । कां वृत्तिमित्याह । यो नरस्त्वरित उत्सुकः संस्ते तुभ्यं प्राग्वलिं न दिशेन्न दद्यात्तस्य प्राक्तुभ्यं बलेरदातु!च्छ्वसिता न प्रसन्ना भामि। कीदृशी। मन्त्रैस्तूणं जैतापि स्मृतापि पुष्पैर्मत्रपूतकुसुमै पितापि मत्रोच्चारपूर्व करवीरादिपुष्पक्षेपेण स्मृतापीत्यर्थः । तथा स प्रोक्तुभ्यं बलेरदातों रुषितस्यापूजया जुद्धस्य ते वलिर्भावी च स त्वया ग्रसनीय इत्यर्थ इति । न च वाच्यमवहेलया प्रतिज्ञात सकृच्चैतां वृत्तिं देवी तेवोचदिति । यतः संघुष्टवागेवंविधा ते वृत्तिरेवेति प्रतिज्ञातवचनैवं. विधा ते वृत्तिरित्यसकृदुच्चारितवचना वा ॥
१ ए क्षोवामिताश्रु. २ई ताश्रुरु. ३ ए सी वान्ताश्रु'. सी वाताश्रु. ४ ए वाग्मभ्य.
१ ए न्तिमासमाभ्या. २ ए रका तेन रष्टा . ३ ए वाताः श्रु.. ४ ए देभ्योभि. ई देव्या अभि'. ५ ए रक्षमे'. ६ ए त्यभ्यप. ७ सी डी गमनेन. ८ ए त्सुकस'. ९ ई “कमॅस्ते. १० सीडी वामीनि । की'. ११ ए ई ता स्मृ. १२ ई प्राक् वलर'. १३ ए ता ऋपि'. १४ ई क्रुधस्य. १५ वी नवा . १६ ए
च्यमव'. १७ ए बी डी कृञ्चता. सी कृत्वेती वृत्ति ३. १८ वी सी तिरेवं विधा ते वृत्तिरि.