________________
[है०४.४.८१]
दशमः सर्गः।
७९५
प्रहृष्टोन्ननगलोमा हृपितारकेशलोमन् । हृष्टोमि हपिनो न कः। अहृष्टदेन्त अहपिताप्रबष्ट । अत्र "हॅप.' [७६ ] इत्यादिना वा नेट ॥
अपचितम् । इनि 'अपचिन ' [७७ ] इति निपात्यं वा । पक्षे । अपचायितम् ॥
सस्रष्ट सजिथ । इंद्रष्ट ददर्गिय । सवस्कर्थ सबस्करिथ । स्वर । ययार्थ आययिथ । अत्वन् । शशक्य रोकिय । अन मृजिशि" [७८] इत्यादिना वेन ॥ तृजिति किम् । किति नित्यानिटो मा भूत् । शियिथ ॥ अनिट इनि किम् ॥ शियिथ ॥
जहथं । इत्यत्र "ऋत." [७९ ] इति नेट् ॥ तृज्नित्यानिट इत्येव । अपमस्वरिथ ॥ अत्रापि निषेधमिच्छन्त्येके । सम्बर्थ ॥
आरिध । विवरिथ । संविव्ययिथ । आदिथ । इत्यत्रं "ऋg" [ ८० ] इलादिनेट् ॥ यत्तुष्टुमाथादधिमाहितास्थिशाणेषु संचस्करिमायुधं प्राक् । शुश्रोथ यचं वभृमाधुना तद्धन्तुं भवन्तं वद्यमान्तकत्वम् ॥६५॥
६५. प्राग्यदायुधं वयंमहितास्थिशाणेपु' । अहितास्थीन्येव तेजोहेतुत्वाच्छाणा निकषोपलास्तेपु । आदधिम संस्थापितवन्तोथ तथा
१ ए सी द्धन्त भ.
१ ए सी डी °मा ऋषि° • सी ई अदृष्ट ३ ए वी डी दन्ता है'. ४ एई हपत्या. ५ डी इत्यत्र अ. ६ सीम् ॥ अन्न. डीम् ॥ . ७ ए ददृष्ट. ८ ए°ध यययि. डी ई थ य . ९ई त् । अशशक्य. १० वी °क्य शकि ११ सी किय । अ. १२ ए तृनित्या. १३ ए परव. १४ डी
त्रापोट् नि'. १५ एत्र व ४. १६ ए यमाहि. सी डी यमाहि. १७ सी टीपु । आहि. १८ए स्थात.