________________
घ्याश्रयमहाकाव्ये
[कर्णगजः]
संचस्करिम सननव्यापारणनोत्तजिनवन्तश्च । येनारयो हना इन्यर्थः । अत एव यत्तुष्टुम शावितवन्तोत एवं च सर्वत्र प्रसिद्धत्वाद्यत्त्वं शुश्रोथ जनवार्तयाशृणोस्तदायुधमधुना भवन्तं हन्तुं वयं वभृम धृतबन्तो यतो भवन्तं हन्तुमन्तकत्वं वयं ववृमागीचकृम ॥ सुस्रोथ द्रोथ ससर्थ न त्वं यजग्लिवानव ने चोचिवान्वा । तज्ज पो जग्निवदस्त्रमुञ्जग्मिवन्ममोत्पश्य मदं जगन्वान् ॥६६॥
६६. यद्यस्मात्त्वं ने सुनोथ मृत्युभयेन नामूत्रयो न दुद्रोथै ने स्विन्नो न च ससर्थ न कापि नष्ट इत्यर्थः । नैव च जग्लिवान्न श्रीणहपोभून चोचिवान्वा न च दीनवचनायुक्तवान् । त्वं शूर इत्यर्थः । तत्तस्माजनुपस्त्वां ग्रस्तवतो मम जन्निवातकमस्त्रमुज्जग्मिवत्वन्मारणायोद्यतं सत्त्वं पश्य । कीटक्संन् । मदं हर्प जगन्वान्प्राप्तः । मम
शूरवव त्व च शूरस्तस्मादृष्टः सन्मत्प्रहारं पतन्तं पश्येत्यर्थः । प्रोच्येति पादेन भुवं जघन्वान्सँ वैविशुष्यं क चनापि भेजे । तादृशुप्यं प्रति वैविदुप्यमाजीचुलुक्यश्च समाधिलँनः ॥ ६७॥
६७. इति पूर्वोक्तं प्रोच्योक्त्वा भयोत्पादाय कोपाटोपात्पादेन भुवं
१ ए सी डी ई न वोचि. सी डी न वाचि'. २ सी डी पो जिनि । ३ ए सर्वेवि ४ ए ई शुष्क क. ५ ई दातृशु. ६ बी 'माशीच्चु. ७ सा डी धिमग्न. ८ ए लग्न ॥.
१ सी डी त्यों अ. २ ई यत्रुष्ट'. ३ सी डी तो अत. ४ ए व स . ५ सी डी न्त हेतु व०. ६ ए वयववृम. ७ई धृव. ८ सी न्त हतुम • ९ ए हन्तुम. १० ई न शुश्रोध. ११ ए यो दु. १२ ए 4 सस्वि. १३ सी डी न चिन्नो. १४ डी न न स. १५ वी पनि चोई पो न चो . १६५ थः । स्तत्त. १७ बी ई 'द्धातुक. १८ई वन्मा'. १९ डी 'त सत्त्व. २० सीन् । मदह. २१ ई न्वात्प्राप्तः. २२ ए हार श.