________________
[है० ४.४.८'.]
दशमः सर्गः।
जघन्वान्हतवान्स सुरः क चनापि वापि स्थाने वैविशुष्य प्रवेशं भजे कर्णस्य स्वध्यानाचलनेन विलक्षः सन्क्वाप्यन्तहित इत्यर्थः । समाबिलग्नो ध्यानस्थथुलुक्यंश्च कर्णापि तीहशुप्यं देवदर्शनं कर्माजीयचितवान् । कथम् । वैविदुष्यं लाभं प्रति लक्ष्यीकृत्य अन्तर्भूतणिगोंक्षिः मर्मकोट । यथा व्यननि पदार्थान् रवि । देवदर्शनं विफलं न स्यादिति देवदर्शनादात्मनः फलसिद्धि ज्ञातवानित्यर्थः ॥
संवत्करिम ॥ स्राद्यन्येभ्य. । आधिम । इत्यत्र "स्क्रस्" [ ८१] इत्यादिना-इंट | सादिवर्जन किम् । समर्थ । वम । बभृम । तुष्टुम । दुद्रोथ । शुश्रोथ । सुस्रोथ ॥
जापः ॥ एकस्वर । उचिवान् । जग्लिवान् । इत्यत्र "घमेक" [८२] इत्यादिना-इट ॥
उन्जग्मिवत । जगन्वान् । जन्निवन् । जघन्वान् । वैविदुप्यम् । वैविशुप्यम् । दाशुप्यम् । अत्र "गमहन' [ ८३ ] इत्यादिना वेट् ॥ इट्यनिटि च ध्यण्येकरूपत्वाद्विकल्पपक्षेपि विविशदशा वैविदुष्यमित्यांचेवोदाहरणम् ॥
आजीत् । इत्यत्र "सिचोजे." [ ८४ ] इतीट ॥ लक्ष्मीयंधावीत्स्वशिरो नृपं चास्तावीदसावीच मुदश्रुपूरैः। विनायरंसीदुरितं न्ययंसीन्सुदोदनंसीत्सविधेभ्ययासीत् ॥ ६८॥
६८. लक्ष्मी स्वशिरो व्यधावीदाश्चर्यकारितद्धर्यदर्शनादकम्पय१ सीडी न्वान्म'. ए न्वामतवान्स मु. २ वी पि स्था'. ३ डी ने वि'. ४ ई °स्थ श्चलु. ५ सी क्यक. ६ई दातृशु. ७ ए सी ई लक्षीकृ. डी लक्षी कृ. ८ सी लसुाद्धं. डी लमुदि. ९ एद्धि जात'. १० ई म श्राद्य. ११ ए ई धनेभ्य.. १२ सी डी ददिम. १३ ए स्क्रमिया. सी स्क्रमित्या. ई स्क्रश्रित्या. १४ ए ' xxx वि. १५ ई थ । ज°. १६ ई जनवान्. १७ सी वस्वान्. १८ ए ई दातृशु. १९ ए ध्यण्यैक. सी डी ध्यणक. २० ए त्यादेवो.