________________
व्याश्रयमहाकाव्ये
[मूलराजः]
स्त्रैणः कण्ठः कलकान्तकामिभिश्चात्र निश्चितम् ।
जयशङ्खः स्वरापूर्णपतीपुप्पधन्वनः ॥ ८९ ॥ ८९. अत्र पुरे स्त्रीणामयं स्त्रैणः कलस्वरोपेतत्वात्कलो मधुरोत एवं कान्तो मनोज्ञः कण्ठो गलकन्दलो निश्चितमवश्यं पुष्पधन्वनः कामस्य खरापूर्ण: शब्दायमानो जयशङ्खो विजयहेतुः कम्बुः कामिभिः प्रतीतो ज्ञातः । अत्रत्यस्त्रीणां कलकण्ठत्वेन स्वं स्मरजितं दृष्टा कामिभिः कल: खीकण्ठः शसाकारत्वात्कामराजस्य शब्दायमानो जयशङ्लो निःसशयं ज्ञात इत्यर्थः ॥
कष्टुं कष्ट कष्टं कृतम् । अणः कण्ठः कण्ठः कलः। कलिः प्रातः प्रातः पूत्करोति । कल वान्तः कान्तकामिभिः । आपूर्णरुप्रतीतः प्रतीतपुष्प । कामिभिवात्र निश्चितम् । कष्टुं कष्टम् । स्प्फुरितं स्फुटम् । इत्यत्र “शिटः प्रथम"[३५] इत्यादिना [वा] द्वित्वम् ॥ शिट इति किम् । पूत्करोति । शङ्खः ॥ प्रथमद्वितीयस्येति किम् । स्वर॥ अनुनासिकादप्यादेशरूपात्केचिदिच्छन्ति। कृतच्छवं छभन्छन्नम् ॥
अत्रोच्चश्वसच्श्रवः पेयं षीरं क्षरति गौः सताम् । सदषट्पदपातव्यं पङ्करुपण्डवन्मधु ॥ ९० ॥ ९०. अत्र पुरे सतां साधूनां गौर्वाणी उच्श्वसच्श्रव:पेयमुच्चश्वसन्ति सुखानुभवेन सोल्लासानि यानि श्रवांसि श्रोत्राणि तैः पेयं पातव्यं पीरं दुग्धं भरति परिणामसुन्दरत्वेनं मधुरत्वेन च स्रवतीव. १ए त. पु.
रबी सीरीकण्ठेन. २ 'भिः सी. ३ डी कृ. ४ सीडी कलः. ५ सीरी 'त स्प्पु. ६ सी डी एफ "नुभावे'. ७ एन च. ८५ वा सीरीच मन