________________
[है०१.३.३६.] प्रथमः सर्गः। यापि गौर्धेनुःसाप्युच्श्श्वसच्श्रवसा तर्णकादिना लेह्यं क्ष्षीरं क्षरतीत्युक्तिः। यथा पकरुटपण्डमम्भोजवनं सतृपः साभिलाषा ये षट्पदा भृङ्गास्तैः पातन्यं लेह्यं मधु मकरन्दं क्षरति । अस्यां चोपमायां क्षरतीति सामान्यपदं गवा स्त्रीलिङ्गेन पङ्करुटपण्डशब्देन नपुंसकेन च सह न भिद्यत इति सामान्यशब्दभेदाख्यदोषाभावः । उक्तं च ।
सामान्यशब्दभेदःसोयं यत्रापरत्र शक्येत । योजयितुं नाभग्नं तत्सामान्याभिधायि पदम् ॥ इति ।। कृतमत्स्स्यध्वजोत्सेकाः स्त्रियः प्रसाताप्सरःश्रियः ।
अस्मिन् सद्यो मनो यूनां मनन्ति ख्यातविभ्रमाः ॥११॥ ९१. अस्मिन्पुरे त्रियः सद्यो दर्शनकाल एव यूनां मनो मनन्ति क्षोभयन्ति । यतः साताप्सर:त्रियो रूपलावण्याद्यतिशयेन प्रस्तदेवाजनारूपलावण्यादिलक्ष्मीकास्तथी ख्याता अतिरामणीयकेन प्रसिद्धा विभ्रमा विलासा यासां ता अत एव कृतमत्स्यध्वजोत्सेका विहितकामोद्रेकाः ॥
उच्श्वसन्धवः । सतृट्प्पट्पद पहरुटपण्डवत् । मत्स्स्य उत्सेकाः । पीरं क्षरति । साताप्सरः । इत्यत्र "ततः शिटः" [३६] इति वा द्वित्वम् ॥ तत इति किम् । अस्मिन् सधः । शिट इति किम् । मभन्ति । ख्यात ॥
तपःकायजुषां हर्षकृतां हिंस्रोपि दर्शनात् ।
धनुस्त्यागं करोत्यस्मिन्नर्कवत्कार्सरोत्स्सवे ॥ ९२॥ ९२. अस्मिन् पुरे तपसा न तु रोरत्वादिना कार्य कृशत्वं जु१ सी डी प्यादि. २ एफ था ता. ३ एफ यकत्वेन. ४ बी सी डी ति दि.