________________
[.. ३.३.१५२.1 षष्ठः सर्गः ।
५११ त्यादृश्यनन्यादृशि तादृशस्तांस्त्यादृक्षवुद्धिः सचिवानिहार्थे । स त्यादृशाज्योतिषिकान् गुरूंश्च तादृक्षमत्रानृप आजुहाव॥१०॥
१०४. स नृपस्त्यादृशि वृहत्तमत्वेन प्रसिद्धेनन्यादृशि सर्वोत्तमत्वेन निरुपम इहास्मिन्नर्थे पुत्रस्य राज्यन्यसनरूपे कार्य विषये सचिवानाजुहाव । किंभूतान् । तान् महाबुद्ध्यादिमैत्रिगुणैः सर्वत्र प्रसिदानव एव तादृशस्ताकार्ये प्रष्टव्यान् । वथा त्यादृशांखिकालवेत्तृत्वादिदेवज्ञगुणैः सर्वत्र प्रसिद्धाब ज्योतिषिकान ज्योतिर्विदो राज्याभिषेकशुभलमपृच्छार्थमाजुहाव । तथा ताहक्षा महाप्रभावत्वादिना प्रसिद्धा मन्त्रा येषां तान् गुरुच पुरोहितांश्च राज्याभिषेकमङ्गलकर्माद्यर्थमाजुहाव । यद्वा । तादृक्षमत्रांतदर्थानुसारिपर्यालोचान् गुरूंध पूज्यान फुलमहत्तरांश्चाजुहाव । यतः कीदृक् । साहक्षा पुत्रराज्याभिषेककरणविषया बुद्धिर्यस्य सः॥ सहक् । सदशम् । सक्षम् । पत्र "दहशो " [५] इति समानस्य सः।
भनन्यारशि । अनन्यादृशे । अन्यारक्षम् । स्याटशि । त्यादृशान् । त्यादृक्ष । वादशः । सादृशानाम् । तारक्ष । इत्यन्न “भन्य" [१५२] इत्यादिना भात् ॥ कीदृक्ष ईदृक्ष इनः शशीदृक्कीदृक्क भौमादय ईदृशाश्च । स्युः कीदृशाः पृष्टवतीति राशि विमृश्य ते साध्ववदन्नमूचा ॥१०५॥
१०५. ते मनिज्योतिषिकगुरवो विमृश्य पर्यालोच्यामूहा मोहमगत्वा सम्यग्ज्ञात्वेत्यर्थः । साध्ववदन् । राज्याहोंयं कुमार इति म
-
१ एसीसी तादृ'. १ ए सी डी गुरुंग. १५ भूदा ॥
१ ए सीशि पहिच. डीशि मह. २५ सी डी मनगु. ३५सी री गुरुक. ४बी रक्षेति. ५ ए सी डी वृक्षः । लाई ६५ सीटी म. .एसी 'श्यः प.