________________
५१२ व्यायमहाकाव्ये
[मूलराजः मिणो गुरवचोचुरिदं च लग्नं सर्वग्रहः श्रेष्ठमिति ज्योतिषिकाश्वोचुरित्यर्थः । क सति । राहि मूलराजे पृष्टवति । किमित्याह । ईक्षश्वामुण्डराजलक्षण इनो राज्यस्थापनेन युष्माकं स्वामी युक्तो न वा। अन्यथापीदं व्याख्येयम् । तद्यथा । ईदृक्षो राज्याभिषेकाहवृपादिलनतृतीयस्थानगतत्वादिगुणोपेत इनो रविः कीदृक्षः स्यात्तथेहग्लममूर्तिस्थत्वोचैःस्थत्वादिगुणोपेतः शशी च कीदृर स्यात् तथेशा लग्ननवमस्थानद्वितीयस्थानकादशस्थानदशमस्थानषष्ठस्थानेस्थतोच्चैःस्थत्वादिगुणोपेवा भौमादयश्च मङ्गलबुधगुरुशुक्रशनिराहवश्च कीदृशाः स्युरिति ॥
ईराईला। ईदृक्षः। कीर । कीरशाः। कीरक्षः । अत्र "इदंकिमीकी" [३५] इसीकारकीकारी ॥
विपश्य । इत्पन्न “भननः बस्यो य" [१५५] इति पप् । मनम इति किम् । समूहा । छत्रेण मौक्तिकवतंसपृषोदरेण जीमूतडम्बरवता यवतंसकेन । राज्येभ्यपिच्यत नृपेण तदा कुमारो वर्णाश्रमाभ्यवनवक्रयपुण्य
योग्यः॥ १०६ ॥ १०६. तदा तस्मिन् शुभलग्ने नृपेण कुमारो राज्येभ्यषिच्यत । यतो वर्णा ब्राह्मणादय आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतया द्वन्दे तेषां यदभ्यवनं रक्षा तदेवे वक्रयो मूल्यं यस्य तत्तथा वर्णाश्रमाभ्यबनेन क्रीतमित्यर्थः । यत्पुण्यं धर्मस्तस्य । यद्वा । वर्णाश्रमाभ्यवनस्य वक्रय इव भाटकतुल्यं यत्पुण्यं तस्य योग्यो वर्णाश्रमरक्षासमर्थ इत्यर्थः। किंभूतेन सता । मौक्तिकेषु वतंसा इव मौक्तिकवतंसाः प्रकृष्टमुक्ताफलानि तैः फलों पृषन्ति जलबिन्दव इवोदरे यस्य तेन वक्षःस्थले
१५सी राज्य स्था. २ डीनसितो'. ३ ९सी क्षः । ४.४ बी 'मिति ५५सीटी क.६ए सीन कीत . . ए सी लापर.