________________
[है० २.३.१०५.] चतुर्थः सर्गः ।
३२१ रिपुरक्तजपार्चितासियष्टिर्विजयिन्यष्ट दिशः प्रकाशयित्री । प्रनिघत्सति तं स्वसेव मृत्योर्ध्यायस्यद्य मुहिन्नसौ लसन्ती ॥३६॥ ___३६. असौ प्रत्यक्षा करतलस्था लसन्ती स्फुरन्त्यसियष्टिरद्य तं ग्राहारिं प्रजिघत्सति भक्षयितुमिच्छति । कीहक्सती । विजयिनी विजयहेतुरत एव सुहिन् सुष्टु हिंसिकार्थादरीणामत एव रिपुरक्तजपार्चिता शत्रुरुधिरमेवारक्तत्वाजपापुष्पं तेनार्चितात एव चाष्ट दिशः प्रकाशयित्री तदावरणरूपशत्रूच्छेदेन प्रकटयित्री । अतश्च यमादपि पूर्व प्राहारौ मरणरूपस्य यमकार्यस्य चिकीर्षुत्वादतिकृष्णरौद्रत्वाचोस्प्रेक्ष्यते । मृत्योर्यमस्य ज्यायसी बृहती स्वसेव भगिनीव । अनेन चासियष्टेम॒त्युस्वसृत्वारोपेण मृत्योरपि स्वादेशकारित्वं व्यजितम् । तेन चाधुना कृतान्त इत्यादि यहूतेनोक्तं तदपास्तम् ।।
पलायमानाम् । प्लत्ययानान् । इत्यत्र "उपसर्गस्यायौ" [१००] इति लः ॥ निजेगिल्यते । इत्यत्र "यो यडि" [१०] इति लः ॥ गिलति । गिरति । इत्यत्र “न वा स्वरे" [१०२] इति वा लः ॥ पलिंघः परिधैं । पल्यङ्कम् पर्यतम् । पलियोग परियोगिणम् । इयंत्र "परेझियोगे" [२०३] इति वा ल. ॥
लफिडम् ऋफिडजान् । ऋफिल ऋफिडजान् । इत्यत्र "ऋफिड" [१०४] इत्यादिना ऋत लत् उस्य च लो वा ॥ जवा जपा । इत्यत्र "जपादीनां पो वः" [१०५] इति वा पस्य वः ॥
सप्तमः पादः समर्थितः ॥
१ ए बी सी जयन्य'.
१ए सी रि जि° २ ए सी कयि'. ३ ए सी सूरत्वारो. ४ ए सी मान् ।. ५ वी गिरीत्य. ६ ए सी डी लिघ । प. ७ बी रिधः । प° ८ ए सी त्यप