________________
ल्यते गर्हित
गिदीन्यो गिलति संहावतमानान्पलाय
व्याश्रयमहाकाव्ये
[मूलराजः] कस्यां सत्याम् । अस्य ग्राहारेर्मात्स्यनीतौ स्वजातावन्योन्यं गिलनरूपे मात्स्ये न्याये । कथमित्याह । प्लत्ययमानान्भयेन व्यावर्तमानान्पलायमानांश्च नश्यतो वणिगादीन्यो गिलति संहरति तं परोन्यो निजेगिल्यते गर्हितं गिलति तं च निजेगिलकमन्यो गिरतीति । एतन्मात्स्यनीतिनिवारणाभावान्मभुजार्गला कर्मकारी न स्यादेवेत्यर्थः । तस्मात्कानेन मैत्रीति ॥ पलियोगविदां गुरुं धरित्रीपल्यत परियोगिणं य आर्दीत् । लुफिडमृफिडजास्तथर्फिलस्त्रीरघपर्यङ्कममुं सहे जवाक्षम् ॥ ३५ ॥
३५. यो ग्राहारिः परियोगिणं महाध्यानिनमुफिडमृषिभेदमार्दीदपीडयत् । कीदृशम् । परि समन्ताद्योगं ध्यानं विदन्ति ये तेषां योगिनां गुरुं शिक्षकत्वादाचार्यम् । एतेनातिज्ञानितोक्का । तथा धरित्र्येव पल्यकः खट्वा यस्य तं भूमिशायिनमित्यर्थः । एतेन क्रियावत्तोक्तिः । तथा ऋफिडजानृफिडपुत्रांस्तथा ऋफिलस्तीफिलभार्याश्च य आर्दीत् । तममुं ग्राहारि सहे क्षमे न सह इति काका व्याख्या। कीदृशम् । अर्घस्य महर्षिस्त्रीभ्रूणघातादिपापस्य पर्यकमिवाघपर्यवं पापविश्रामस्थानमित्यर्थः । तथा कोपात्सदा मद्यपानाद्वा जपापुष्पवदक्षिणी यस्य तं रक्ताक्षम् ॥
तदेवमस्य सर्वथा मैत्र्ययोग्यत्वमुक्त्वा मैन्यकरणेधुना कृतान्तः प्रेनिकुर्वन्प्रनिखेलतु निद्विडित्यनेन यहृतो राज्ञो मृत्युरूपं दण्डमुक्तवांस्तं स्वासियष्टेः सामोपवर्णनद्वारेण प्राहारेरेवाह ।
स्वासियह खेलतु निलियोग्यत्वर्युक्त्वा
१ डी डजा.
१९ सी मासे न्या. डी मात्स्यना. २ ए सी गित्ये ग. ३ वी डी गिलची .. ४ ए सी गिणः म. बी 'गिन म. ५ ए बी सी खी ऋफि. ६ टी स्यर्षि. ७ ए सी मर्पि. ८ ए सी डी मुक्तम् । मैं. ९ बी सी डी प्रतिकु. १० ए बी सी डी प्रतिवे'. ११वी प्रतिदि.