________________
है. २.३.९९.] चतुर्थः सर्गः ।
३१९ प्रावनद । इस्यत्र “पदेन्तरे" [९३] इत्यादिना न णः । अनाडीति किम् । प्राणदाम् ॥ अतद्धिन इति किम् । शुष्कगोमयेण ।। प्रघ्नन् । इत्यत्र “हनो धि" [९५] इति न णः ॥ नरीनृत्यमान । नरिनति । इत्यत्र "नृतेर्यदि" [९५] इति न णः ॥ अक्षुम्नत् । इत्यत्र "धुनादीनाम्" [९६] इति न णः ॥ गर्भनमत्ष्वप्कणासहैणीष्ट्यूतात्रैः ष्टयायंस्तमुज्जयन्तम् । यो विस्रमकल्पयत्स नः किं मित्रं स्यान्म्लेच्छीकृपीटलप्तः ॥३३॥
३३. यो पाहारिस्तं महातीर्थराजतया प्रसिद्धमुजयन्तं विसं दुर्गन्धमकल्पयच्चके । यतो गर्भेण नमन्त्यः प्रहीभवन्त्योत एव ध्वष्कणासहा गमनाक्षमा या एण्यो मृग्यस्ताभिः ष्ठयूतानि प्रहारवशानिरस्तानि यान्यस्राणि रक्तानि तैः कृत्वा तं ष्टयायन्संवन्धयन्स ग्राहारिम्लेंच्छयाः कृपीटमुदरं तस्मात्कृप्तो जात इवोक्तरीत्यातिनिकृष्टाखेर्टककारित्वात्किरातादिनीचजातितुल्यो नोस्माकं क्षत्रियाणां मित्रं किं स्यान्नैवेत्यर्थः ॥ नमत् । इत्यत्र "पाठे धातु" [१५] इत्यादिना णस्य नः ॥ सहा । इत्यत्र ":" [९८] इत्यादिना पस्य सः ॥ ट्यादिवर्जनं किम् । घ्यायन् । ट्यूत । वष्कण ॥
कृतः । अकल्पयत् । इत्यत्र "ऋर ललम्" [९९] इत्यादिना ऋरयोललो॥ अकृपीटादिष्विति किम् । कृपीट ॥ प्लत्ययमानान्पलायमानान्यो गिलति निजेगिल्यते परस्तम् । गिरतितमन्योस्य मात्स्यनीतौ भुजपलिघः परिघत्वभाक्कथं नः॥३४
३४. नोस्माकं भुजपलिघो भुजार्गला कथं परिघत्वभाक् स्यात् । १ सी थ न ॥ १सीनो यि" .२ थी टका'. ३ बीस" . ४बी कप्त । ५ए डी पीटः ॥
-