________________
व्याअपमहाकाव्ये ४१०
मूलराजः] हवाकृत । इत्यत्र "०" [१०५] इत्यादिनाकर्मधारयः ॥ इटः काबपदस्वादि भारस्य परदेशविरुवानन्यस्वाइ नेदकत्वम् । तेन हिष्टाविशित । छाताच्छिताः । मादिग्रहणात् पोटावपीठ ॥
चक्रे क्लिशितमक्लिष्टं पुनः परमविहलम् । उत्तमामहेभस्थः सन्नृपः स द्विषां बलम् ॥ ८६ ॥ ८६. सन्नृपः श्रेष्ठभूपः स मूलराजो महेभस्थः सन् द्विषां बलं सैन्यमकृिष्टं पूर्वमपीडितं सदुत्तमात्रैदिव्यप्रभावादिनोत्कृष्टैः प्रहरणैः कृत्वा पुनर्मूयोपि क्लिशिवं पीडितं चक्रे । कीदृशम् । परमविहलं भयेनाविकातरम् ॥
उत्कृष्टाखाण्ययो वर्षन्दैत्यन्दारकः कुधा ।
पुन्नागैराटतं राजकुञ्जरं प्रत्ययावत ॥ ८७ ॥ ८७. अयो दैत्यवृन्दारको दानवश्रेष्ठो प्राहारिरुत्कृष्टास्माणि वर्षन्मुश्चन्सन् राजकुखरं नृपश्रेष्ठं मूलराजं प्रति क्रुधाधावत । कीदृशम् । पुमांसो नागा हव गजा इव तैः पुग्नागैर्नरश्रेष्ठैरावृतम् ।। हिशितमलिष्टम् । इत्यत्र "सेट्रानिटा" [१०६] इति न कर्मधारयः॥
सकृपः । महेम । परमविलेम् । उत्तमाः । उस्कृष्टामाणि । इत्यत्र "सम्म ह" [20] इत्यादिना कर्मधारयः ॥
दैल्पवृन्दारकः । पुजागः । राजकुआरम् । इत्यत्र “इन्दारक" [१०८] इत्या. दिना धर्मशारयः॥
-
-
-
१ए पोलाद'. २ सी सित पी'. ३ बी भय . ४सी '' बी'दारिक