________________
४३४
ज्याश्रयमहाकाव्ये
[मूलराजः]
स्वात्सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः । भ्यन्याः ॥ उभयोस्तु सर्वा.. दिवे स्पर्धे परस्य पूर्वनिपातः । धन्याः ॥
कृत्तानुलीकम् । इत्यत्रं "काः" [१५१] इति कान्तस्य प्राग्निपातः ॥ का. न्तस्य विशेपणत्वात्पूर्वेण सिध्यति विशेष्यार्थ तु वचनम् । अङ्गुल्यां कृत्तमनेन कृत्ताहुलीकम् । स्पर्धे परत्वार्थ च । कृतोपरिपुनिग्रहे ॥ बहुवचनं व्याप्त्यर्थम् । तेन कृतप्रिये । इत्यत्र परेणापि स्पर्धे कान्तस्यैव प्रानिपातः ॥
जाति । पाणिगृहीतीभिः गृहीतपाणिभिः ॥ काल । अजन्मजातैः जातजन्मभिः ॥ सुखादि । सुखयातान् यातसुखान् । दुःखहीनः हीनदुःखान् इत्पन्न "जाति" [१५२] इत्यादिना जात्यादेर्वा प्रामिपातः ॥
प्रजया पुत्रजातो नु तेजोग्यम्याहितोथ सः ।
प्रभासं जातपुत्रर्वगात्मीतैराहिताग्निभिः ॥ १३२ ॥ १३२. अथ स मूलराजो जातपुत्रैर्नृत्पन्नतनयैरिव प्रीतैर्दैत्यवधात्तुष्टैराहितामिभिरमिहोत्रिभिर्द्विजैः सह प्रभासं तीर्थमगात् । कीदृक् । प्रजया कृत्वा जातः पुत्रो येन(यस्य ?) स पुत्रजातो नु प्रजा पुत्रमिव पश्यन्नित्यर्थः। तथा तेजोग्निना प्रतापवह्निना कृत्वाहितः प्रज्वालिवोग्निर्येन सोन्याहितीग्निचित्तुल्यो जाज्वलत्प्रताप इत्यर्थः ।।
माहिताग्निभिः अम्याहितः । जातपुत्रैः पुत्रजातः इत्यत्र "भाहितान्यादिपु" [१५३] इति कान्तस्य वा प्राग्निपातः ॥
१डी र तान्त. २ वी वेणापि सि. ३ यी °ल । आज'. ४ ए त्रैरुत्प. सीत्रैकत्य'. ५ ए सी डी मिचतु. ६ए प्राहि. ७ ए सी डी मिः मान्या'.