________________
द्याश्रयमहाकाव्ये
[मूलराजः ]
त एव क्षीम्मेवोदकं यत्र स क्षीरोदः क्षीराब्धिस्तस्य विस्फारी प्रसृमरो य उदवीवध उदकमार्गो महत्त्वेनानाक्रम्यत्वात्तेनाभा येषां तैस्त्वदीयैर्भटैमख हताः प्रहृताः ।। उदकुम्भ उदककुम्भ । इत्यत्र "वैक" [१०५] इत्यादिना वोदः ॥
उदमन्थ उदकमन्थ । उदौदनम् उदकोदन । उदसक्तु उदकसक्तु । उदबिन्दु उदकविन्दु । उदवज्र उदकवज्र । उदभाराः उदकभार । उदहार्या उदकहार। उदवीवध उदकवीवध । उदगाहात् उदकगाहम् । अत्रे “मन्यौदन" [१०६] इत्यादिना वोदः ॥
उदपान ॥ उत्तरपदस्य । क्षीरोद । इत्यत्र "नाम्नि" [१०५] इत्यादिनोदः ॥
देव दत्त देवदत्त । इत्यत्र "ते लुग्वा" [१०८] इति पूर्वोत्तरपदयो ग्वा ॥ द्वीपान्तरीपप्रभवः परापानूपेश्वरा लाटसखाय एयुः । सुनोस्तवाग्रेडलिमप्रतीपंमन्यावलंमन्यतयाच्छिदस्ते ॥ ८४ ॥
८४. द्विधा गता आपो यत्र तहीपम् । अन्तर्गता आपो यत्र तदन्तरीपम् । यद्यप्यनयो ममालाँस्खेकार्थता तथापि जलमध्यस्थं वेटकमिति प्रसिद्धं द्वीपं जलसमीपस्थं चान्तरीपमिति भेदो ज्ञेयः । तयोः प्रभवः । परावृत्ता आपोस्मिन्परापं पुरभेदः । अनुगता आपोस्मिन्ननूपो जलबहुलो देशस्तयोरीश्वराश्च लाटसखायो लाटेशसाहाय्यकारिणः सन्तो यत्तदोनित्याभिसंबन्धाद्य एयुरागतास्ते तव सूनारग्रेङ्गुलिं कनिष्ठामच्छिदन वेलायत्तीबभूवुरित्यर्थः । कया हेतुना ।
१ डी परीपा. २ ए सी लाखस'.
१ए सी नाभ ये. २ ए सी कनि'. ३ सी दव. ४ ए सी डी 'भार । उ॰बी भारम् । उ°. ५ ए सी व मेथौद. ६ ए सी डी तxxद'. ७ ए सी 'लावेका. ८ डी दीपस्थ. ९ डी परीपः १. ए सी कारणः.