________________
[ है०३.२.१०५]
पठः सर्गः । डनं तस्माजातो याविभोदवज्रावैरावणविद्युतौ तयोरिव नादोरिजयसूचकः सिंहनादो यस्य स तथा सन्कुमारभटेन केनाप्युदकवनभीमासिना विद्युद्रौद्रखङ्गेन कृत्वोदौदनं नूदकमिश्नौदनमिर्व निपिष्टोपि छिन्नमूर्धापि ॥ रणोदगाहाद्रुधिरोदभाराः केपि क्षणेनोदकगाहमीयुः । प्रियोदसक्तूदकभारजन्तुव्यग्रा व्रणाग्रोदकसक्तुशुभ्राः ।। ८२ ।।
८२. केपि भटाः क्षणेनोदकैगाहं नद्यादिजलमध्यविलोड मीयू रुधिरप्रक्षालनार्थ प्रापुः । किंभूताः सन्तः । रणमेव दुष्करत्वादुदगाहो जलविलोडनं तस्मादनेकप्रहारव्याप्ताङ्गत्वाद्धेतोरित्यर्थः । रुधिरमेवातिबाहुल्यादुदभारो जलप्रवाहो येषां तेत एव रुधिरप्रवाहोपशमाय व्रणाग्रेषु प्रहारक्षतमुखेषु य उदकसक्तवो जलमिश्रसक्तुपिण्डिकाः । प्रहारेर्दा हि पथ्यत्वात्सक्तुपिण्डिका बध्यन्ते । तैः शुभ्राः श्वेता अत एव च प्रिया उदैसक्तवं उदकमिश्रा: सक्तवो येषां ते य उदकभारजन्तवो जलप्रवाहजन्तवो यादांसि तैय॑ग्रा नद्यादिजलप्रदेशे व्याप्ताः ।। क्षीरोदविस्फागुंदवीवधार्मडूदपानोदकवीवधाभाः। देवेति दत्तेत्यथ देवदत्तेत्यूचुर्मिथः केपि हतास्त्वदीयैः ॥८३॥
८३. केपि भेटा: पीडार्तत्वेन तुच्छत्वेन च शरणार्थित्वान्मिथोन्योन्यमूचुः । किमित्याह । देवेति हे देव मां रक्षेति । मां रक्षेत्याद्यध्याहार्यम् । तथा दत्तेति हे दत्त मां रक्षेति । अथ देवदत्तेति हे देवदत्त मां रक्षेति च । किंभूताः सन्तः। उदकं पीयतेस्मिन्नुदपानं कूपाहावादि निपानं तस्योदवीवधो जलमार्गोल्पत्वेन स्वाक्रम्यत्वात्तेनाभा साम्यं येषां ते तथा
१ सी यच. २ ए सी व नपि. ३ ए सी कग्राह. ४ ए सी 'नमयू. ५ ए सी तम्मेद. ६ ए सी पु पिट्य. ७डी दक. ८ ए सी ‘व द. ९ ए सी डी भटा पी १० ए सी वीविधे ज.