________________
[है. ३.२.१०९.] षष्ठः सर्गः।
१९७ अप्रतीपंमन्यापलंमन्यतया । अप्रतीपानप्रतिकूलानात्मनो मन्यन्वे. प्रतीपंमन्या येवलंमन्या निःसत्त्वावलीः त्रिय आत्मनो मन्यमानास्तेषां भावेन ॥ अरुंतुदास्त्रैः सृजतीह दोषामन्यं दिनं त्वत्तनयेप्य॑ते स्म । गीमन्यकैः कैरपि दण्डसत्यकारोगदकारनिभे स्वपुत्राः ॥ ८५॥
८५. अगदंकारनिभे वैद्य इव सकलजगद्धित इत्यर्थः । इह स्वत्तनयेरंतुदास्त्रैमर्माविच्छौः कृत्वा दिनं दोषामन्यं रवैराच्छादितत्वेनान्धकारितत्वाद्रात्रिमात्मानं मन्यमानं सृजति कुर्वति सति कैरपि नृपैः स्वपुत्रा दण्डसत्यंकारो दण्डे करविषये सत्यकारोय॑ते स्म । यतः सुप्रतिष्ठवाक्तया गिरं वाग्देवीमात्मानं मन्यन्ते गर्मिन्याः कुत्सिता गीर्मन्यों गीर्मन्यकास्तैर्लोकमध्ये कुत्सितवाक्प्रतिष्ठमात्मानं मन्यमानैः । ते हि लोके कुत्सितवाप्रतिष्ठमात्मानं मन्यन्त इति तव दण्डं दा. स्याम इति स्ववाक्प्रतीत्यर्थं त्वत्पुत्रे स्वपुत्रानेव सत्यंकारं ददुरित्यर्थः ॥ नष्टप्रनष्टप्रहतेषु सोस्तुंकारोतिमध्यंदिनसूर्यतेजाः । लाटोथ लोकंपृणमप्यनभ्योशमित्यमेत्याह्वयतात्मजं ते ॥ ८६ ॥
८६. अथातिमध्यंदिनसूर्यतेजा अतितेजखित्वात्प्रहरद्वयस्थसूर्यमतिकान्तः स लास्त आत्मजमेत्यागत्याहयत सस्पर्धमाकारयत् । कीहक्सन् । नष्टप्रनष्टप्रहतेषु स्वभटेवस्तुंकारः । अस्त्विति निपातोभ्युपगमे । अस्तु करोति कर्मण्यण् । नष्टप्रनष्टप्रहताश्चेनष्टप्रनष्टप्रहताः
१ ५ सी डी कंप्रण. २ ए सी भ्यासमि'. ३ डी समित्या.
१ डी ला श्रिय' २ ए सीदिन्य दो'. ३ ए सी वेवाच्छा . ४ ए सी वाग्वे. दीमा ५ ए सी न्या गैर्म. ६ ए सी सिकवा .बी सित वा. ७ ए सीडी 'प्रसिद्धमा . ८ ए सी टस्तेन मा. डी 'टस्ते तव आ. ९ सी र्मणाम् ।।