________________
[ मूलराजः]
व्याश्रयमहाकाव्ये
४९८
८७. उपमुख धानिरव एवं धान्यो आमा वामलों
सन्त्विति स्वभटानां नष्टप्रनष्टप्रहतत्वं स्वभुजबलावलेपेनाङ्गीकुर्वन्नित्यर्थः । कीदृशम् । लोकंपृणमपि कान्ततादिगुणैर्जगदाहादकमपि । अपिविरोधे । अनभ्योशमित्यमनाशं दूरमित्यं गन्तव्यं यस्मात्तम् । अनभ्याशेनेत्यं दूरेण प्राप्यमिति वा । तदातिरौद्रत्वाद्दूरात्परिहर्तव्यमित्यर्थः ॥ तमात्मलोकप्रिणमात्मलोकंप्रीणः कुमारोपि रुचाग्निमिन्धः । मत्स्यंगिलो मत्स्यमिवारिधानौघभ्राष्ट्रमिन्धस्तरसाभ्यधावत् ।।८७॥
८७. कुमारोप्यात्मलोकप्रिणं स्वप्रजाहादुकं तं लाटं तरसा वेगेनाभ्यधावत्संमुखं धावितः । कीहक्सन् । रुचा तेजसाग्निमिन्धोग्निरिवेन्धो दीप्यमानोत एवारय एवं धाना उपचाराद्भर्जनार्था येवास्तेषामोघे भ्राष्ट्रमिन्धे प्रज्वलयति भ्राष्ट्रमिन्धो भ्राष्ट्राजीवी यथा भ्रोष्ट्राजीवी धाना अग्निना पचत्येवमरीस्तेजसा पचन्नत एवात्मलोकंप्रीणः । यथा मत्स्यंगिलो मत्स्यं गिलनेच्छयाभिधावति ॥ रणाब्धितैमिगिलगिल्यभाजौ स्वपक्षभद्रकरणावभूताम् । अन्योन्यमुष्णकरणाय रात्रिचरारिरात्रिंचररावलौ तौ ॥ ८८ ॥
८८. स्वपक्षभद्रंकरणौ स्वकीयवर्गस्य रक्षया क्षेमंकरौ तौ कुमारला. टावन्योन्यमुष्णकरणायोष्णस्य संतापस्योत्पादनायाभूताम् । किंभूती सन्तौ । रात्रिचरारिरात्रिंचरराडलो रामरावणतुल्यशक्ती । अत एव
१ सी डी रस्यरिवा. २ ए सी डी भ्राष्टमि'. ३ ए सी करुणा ४ ए सी करुणा'.
१ वी ति सुभ° २ सी वेना. ३ ए °लेना. ४ ए सी डी 'दिगुणे. ५ वी भ्यासमि. ६ ए सी डी भ्यासि दू'. बी भ्यासदू. ७ ए सी डी तम् । अभ्या. ८ बी व प्रधा.९ ए सी डी परा १० ए सी यथास्ते ६१ डी भ्राष्ट्रा". १२ ए सी डी भाटाजी. १३ ए सी करुणा.