________________
[है. ४.२.५३.]
नवमः सर्गः।
६८१
नियत्येभान्नियम्याश्वानावासे तान्प्रणम्य च । विरम्यास्त्राद्विरत्य वत्संयतो यन्तिरांड्ययौ ॥ ३५ ॥ ३५. यन्तिराड्यम्यादित्याशास्यमानो यन्ति. "तिकृतौ नाम्नि" [५-१-७१ इति तिक् । एवमन्येष्वपि रन्यादिषु । यन्तेर्यन्त्याख्यदेशस्य यन्तिनामा वा राड राजा ययौ नष्टः । कि कृत्वेभानावासे हस्तिशालायां नियत्य वद्धाश्वांश्चाश्वशालायां नियम्य वैद्धा गजानश्वांश्च मुक्त्वेत्यर्थः । तथा तान् गजानश्वांश्च प्रणम्य च नमोस्तु भवझ्य इति नमस्कृत्य चाखाद्विरम्य शखं मुक्त्वेत्यर्थः । त्वत्संयतो भवद्रणाद्विरत्य निवृत्य च ॥
रन्तिदेवाभ कीर्तेस्ते सत्परीतत्कलिङ्गगत् ।
नन्तिर्गन्तिस्तथा हन्तिर्वन्तिमन्तिः सतन्तिकः ॥ ३६॥ ३६. हे रन्तिदेवाभ महायागकरणादिभी रन्तिदेवाख्यपूर्वराजतुल्यकलिङ्गं गच्छति कलिङ्गगत्कलिङ्गदेशाधिपः सतन्तिकस्तन्याख्यनृपसहितो नन्तिर्गन्तिस्तथा हन्तिर्वन्तिमन्तिरेवनामा नृपौधश्च ते कीर्तेः सदाता स्वत्कीर्तेरुत्कीर्तक इत्यर्थः । तथा परीतद्विस्तारयिता ॥ रजयन्ति मृगान् । इत्यत्र “णौ मृग" [५१ ] इत्यादिना नस्य लुक् ॥ राग । इत्यत्र "घमि" [५२ ] इत्यादिना नस्य लुक् ॥ स्यदिनः । अत्र "स्यदो जवे"[५३ ] इति स्वदो निपात्यः ।। १ ए राघयौ. २ ए नतिर्ग'. ३ ए वी °न्ति स. १ए तिक्. २ एषु । यतेय. ३ ए निगम्य. ४ वी वदान्गजा'. ५ ए निच्छत्य. ६ ए लिङ्गगत्क. ७बी नामम. ८ डी स्वकोते. ९ए तेसत्की. १० ए 'त्य वघ.