________________
६८०
व्याश्रयमहाकाव्ये
[भीमराजः
विन्ध्योव्याहतमतेरपि ज्ञानकारणेन्द्रियपाटवादप्रतिहतज्ञानस्यापि पुंसो हिमश्रथाद्रित्वं हिमेन अथ्यते व्याप्यते हिमश्रथो हिमवान्योद्रिस्तद्भावं गतः। पटिन्द्रियोप्येवं जानाति यदयं विन्ध्यो न कि तु हिमाद्रिरित्यर्थः । कैर्हेतुभिः । अयनैरनुपरतैस्ततैर्विस्तीणस्त्वद्यशःप्रश्रथैर्भवदीयकीर्तिसन्दर्भः ॥
अक्षतेनौजसा काशिमवमत्य निहत्य च । साध्वनैषीर्दशार्णेशमनारतवतिं नतिम् ॥३३॥ ३३. दशाणेशं दर्णिदेशाधिपमनारता निरन्तरा वति: सेवा यस्यां तां नतिं साधु यथा स्यादेवं त्वमनैपीः । किं कृत्वा । अक्षतेन केनाप्यविश्वस्तेनौजसा वलेन कृत्वा काशि वाणारसीराजमवमत्य रणे तिरस्कृत्य निहत्यै च ॥
परितत्य प्रसत्येभान्भवत्यागत्य दूरतः। त्वां प्रणत्याधिगम्याभूत्सुखी भद्रभटो नृपः ॥ ३४॥ ३४. भद्राः सुजात्येभा एव भटा यस्य स भद्रभट एवंनामा नृपो गजबन्धदेशस्य राजी सुख्यकुतोभयत्वात्सुखितोभून् । किं कृत्वा । दूरतो दूरदेशादागत्य त्वामधिगम्य प्राप्य त्वां प्रणय नत्वा त्वां प्रवत्य सेवित्वेभान्हस्तिनः परितत्य विस्तार्य प्रसत्य दत्त्वा च ॥
सेवित्वेभान्हतियामधिगम्य प्राप्य
। किं कृत्वा ।
१बी तेनोज . २ ए शार्णैश.
१ए अध्याप्य'. २ ए वानयोद्रि. ३ ए विध्यो न. ४ ए किं हि. ५ ए म. ६ ए शार्णेशं दशाणेशा. ७ ए सेव य. ८सी त्वमानेपी:. डी त्वमान. ९ सी वस्तनौ . १० डी स्तनोज . ११ बी "शि वाणा. १२ ए °स रेणे. १३ ए "त्यवः ॥. १४ ए जा मुखीश्चकु. १५ सी रद. १६बी णम्प न. १७ ए वन से'.