________________
[है० ४.२.५०.] नवमः सर्गः।
६७९ क्रमुककपरं पृगीफलानि कर्पूरं च दशन्भक्षयन्नत एव च सदश्चेदिसभां रजस्वऋद्धिविशेपे सस्पृहां कुर्वन् । तथा रजकेन क्षालितं धौतं यत्झौमं दुकल तद्वञ्चोक्षा निर्मला देन्तांशवो यस्य सः ।। बिलगिते. । विकगिनेन । इन्यत्र “लङ्गि" [४७] इत्यादिना नस्य लुक् ॥ अभाजि अभत्रि । इत्यत्र "भलेजो वा” [ ४८ ] इति वा नस्य लुक् ॥ दगन । मजन । इत्यत्र “दशमन शवि" [ ४९ ] इति नस्य लुक् ॥ रजक । रागी । रजन् । इत्यत्र "अकट' [ ५० ] इत्यादिना नस्य लुक् ॥
स्यदिनो जयन्त्येव मृगांस्तेपि त्वदाज्ञया ।
यंपां रागोनवोदौद्मक्रव्यस्य दशने परः ॥ ३१ ॥ ३१. तेपि व्याधा अपि महेशे केनापि मृगा न घात्या इति त्वदाज्ञया कृत्वा स्यदिनस्त्वरावतो मृगान् रजयन्त्यैव रमयन्त्येव न तु मारयन्तीत्यर्थः । नास्त्यवोदः पाको यस्य तदनवोदमपक्कम् । उद्यत
इति औणादिके मनि ओद्म पक्कम् । विशेषणकर्मधारये तद्यक्रव्यं मांसं __ तस्य दशने भन्नणे येषां पर प्रकृष्टो रागः स्पृहा । एतेन चेदेराझैश्वर्यातिधार्मिकत्वे उक्ते ॥
दग्धधाभोयतैर्विन्ध्यस्त्वद्यशः प्रश्रेथैस्ततैः ।
गतो हिमश्रथाद्रित्वमव्याहतमतेरपि ॥ ३२ ॥ ३२. दग्धा य एधा: काष्ठानि तदाभस्तत्सदृशः काल इत्यर्थः । १ए यन्त्यैव २ ए श्रधैस्त.
१ ए शेषो म. सी शेषा स्पृ. डी शेषात्मस्पृ. २ ए वस्तथा. ३ यी दन्ताश° ४ °शवी य° ५ ए गिन्तै । ६ सी डी कम्पिते° ७ ए
जेसी वा. ८ एकम् इ. ९ सी मम दे के. डी मम देशे. १० एन स्वरा' ११ ए सी डी वन्तो मृ. १२ ए °व न. १३ ए के ननि. १४ ए, चैदरा १५ ए भत्तत्स.