________________
१७८
व्याश्रयमहाकाव्ये
[मूलराबः]
धमान: पाचरणो यस्य सोपात्पनुः । स इव कथं नाचरेत् । क । सत्यस्मिन् प्राहारौ। किभूते । अनुपपादुकेनुपपदनशीलेनुपपमे । कार्याकार्यविचाररहित इत्यर्थः । अत एव द्विपात्सु नृषु विषये दुष्टे वधकाभिप्रायेत एव च लोकः कर्मतापन्न एकं पादं भागमाख्यायते स्म णिचि के चैकपादितस्तस्मादपि लोकाचतुष्पाद्यति । पादसमानार्थः पाच्छब्दात्र । ततश्च चतुष्पाचतुर्णा पदां भागानां समाहारमिच्छति विश्वासनाय चतुर्थ भागं प्रहीष्यामीत्युक्तादपि लोकाचतुरोपि भागान् प्रहीतुकाम इत्यर्थः । अत एव चातिगूढपान्दि गूढपादं सर्पमपि रौद्रत्वेन कौटिल्यन चातिकान्तानि वृत्तानि लोकदण्डनादीनाचारान् बिभ्रति । कलिमाहात्म्यात्तावदधुना धर्म एकपादेनैवावतिष्ठते । महापापिष्ठेन पाहरिपुणी तु धर्मेकपादस्याप्युच्छेदितत्वाद्धर्मः परेवाभूदित्यर्थः । च: पूर्ववाक्यार्थापेक्षया समुपये ॥
मासा मासेन । निशि निशासु । आसनि आसनाय । इत्यत्र "मास" [१०] इत्यादिना लुगन्तादेशो वा ॥
ददिः दन्ते । पदा पादेन । नसि नासिकया । हृदा हृदयस्य । द्विरमा प्रियासृज । यूप्गा यूपेण । उद्गाम् उदकैः । दोष्णः दोषि । यता यकृति । शक्का । उच्छकृति । इत्यत्र "दन्तपाद" [१०१] इत्यादिना ददित्याद्यादेशा वा ॥
वैयाघ्रपद्यम् । द्विपदाम् । द्विपंदीः । द्विपदीय । पदाम् । इत्यत्र “यस्वरे' [१०२] इत्यादिना पद् ॥ यसर इति किम् । द्विपान्सु ॥ अणिम्यधुटीति किम् । एकपादितात् ॥ क्यति क्यन्क्यहोरविशेषेण ग्रहः । चतुष्पाचति । अपायेत । धुटि । गूडपान्दि । नान इत्येव । भनुपपादुके ॥ ।
... --
१ सी री पत्रमेक २ सीडीणा न. ३ एफ देश । ४॥ पदीय . ५ वी एफ । भतिगूढपान्दि । क्ये. ६ बीएफ त । ना