________________
[है• २.१.९९.] द्वितीयः सर्गः। स्मिन् । शत्रुसैन्यानि हत्वा तेषां रक्तेन मांसेन च कृत्वासौ पिशाचीरपोषयदित्यर्थः । लुलदित्यत्र लुडो घातोफिडादित्वात् [२.३.१०५] रस छ । लुलिति धारवन्तरं के चित् ॥ गिरा स्फुरनासिकया न्यका(नसीतदृष्टिं द्विपदीः सृजन्तम् ।
वैयाघ्रपद्यं द्विपदीयनुद्धि तीर्ये पदां स द्विपदाममित्रः ॥ ६९ ॥ ____६९. स ग्राहरिपुर्व्याघ्रस्येव पादावस्य व्याघ्रपान्मुनिस्तस्य वृद्धमपत्यं गर्गादित्वाद्यनि [६.१ ४२] वैयाघ्रपद्यं मुनि स्फुरन्त्यवज्ञया मुंटन्ती नासिका यस्यां तया गिरा दुर्वाक्येन न्यका निर्भसितवान् । ननु वैयाघ्रपद्येनापि कायस्य वाचो मनसो वा तदनभीष्टकुव्यापारणायमपराद्धो भविष्यति । नेत्याह । महायोगित्वान्नसि नासिकायामिते प्राप्ते दृष्टी यस्य तमितदृष्टिम् । एतेनास्य कायकुन्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यासु ता द्विपदीर्गाथाविशेषान सृजन्तं कुर्वन्तम् । एतन वचः कुव्यापारनिवृत्तिरुता । तथा द्वौ पादौ यस्यासौ द्विपान्मनुष्यस्तस्मै हिता द्विपदीया सा बुद्धिश्चेतोवृत्तिर्यस्य तम् । एतेन मैनःशुद्धिरुक्ता । तार्ह किमित्येतं न्यकादित्याह । यतस्तीर्थे प्रभासादिपुण्यक्षेत्रे विषये पदां पद्यमानं गच्छन्तं जनमुपदेशदानेन प्रयुआनानां णिग् । विप् । द्विपदामुक्तासाधारणविशेषणान्मुनीनासमित्रः शत्रुः ॥ द्विपात्सु दुष्टेनुपपादुकेस्मिन्वृत्तानि विभ्रत्यतिगूढपान्दि । लोकाचतुष्पाद्यति चकपादितादप्यपाधेत कथं न धर्मः ॥७०॥
७०. धर्मः कथं नापाद्येत । अत्र पादसमानार्थः पाच्छब्दः । अवि१ सी डी एफ °रा स्फर'. २ एफ पदी स १ए बी सी एफ तो ऋफि. २ एफू नि स्फर'. ३ एफ मुदन्ती. ४ बी स्य कु. ५ सी डी मतेः शु. ६ बी स्पेव न्य° एफ त्येन न्य. ७ एफ जाना. ८ वी एफ णिच् ।. ९ ए मित्र श. १० सीसी ७० की.
२३