________________
१७६
याश्रयमहाकाव्ये
[मूलराजः] तयोगदोषि प्रचण्डबाहुपराक्रमेत एवासनि पीठेनासीने सदा शत्रनास्कन्दति चेत्यर्थः । मास्मायं छलास्कन्दनेन मामुपद्रवदित्यस्मादिभ्यद्विभीषण: कुत्राप्यवस्थितिं न बध्नातीत्यहं संभावयामीत्यर्थः । दुष्टो हृदा क्ष्माहृदयस्य शल्यं पदार्धपादेन स रावणोनः । उन्नां निधेरप्युदकैररोध्यः प्रियासजोसावपृणविडस्ना ॥ ६७॥
६७. स प्रसिद्धोसौ ग्राहारिः प्रियमसृग् रुधिरं येषां तान् राक्षसान् द्विडस्ना शत्रुरक्तेनापृणदप्रीणयत्। कीदृक् । हृदा चेतसा दुष्टो मायावी । अत एव माया हृदयं चित्तमेव हृदयं वक्षस्तस्य शल्यमिव शल्यं लोकानां हृदये निविष्ट. शल्यमिव व्यथाकारीत्यर्थः । तथा स्वाभाविकवलेन विद्यावलेन चोद्गां जलानां निधेः समुद्रस्यादकैरप्यरोध्यो रोद्धमशक्योत एव पदा चतुर्थभागेनार्धपादेनाष्टमभागेन वा रावणादूनो हीनो रावणोनः । सापेक्षत्वेपि गमकत्वात्समासः । रावणतुल्य इत्यर्थः । सोप्येवंविधः ॥ लुलद्यकृत्युच्छकृति द्विडेभे नन्नुच्चदन्ते यमदद्भिरौः। समयूषण नु रक्तवृष्णा यनापशनामदयत्पिशाचीः॥६८॥
६८. स ग्राहरिपू रक्तयूष्णा रुधिररसेन मद्ययूषेण नु सुरारसेनेव तथापगतं निर्गतं शकृद्विष्ठा यस्माचेन यता कालखण्डेन पिशाचीव्यन्तगविशेषानमदयन्मत्तीचके। यतो यमदद्भिरतिरौद्रत्वात् शत्रूणा मृत्युहेतुत्वाश्चान्तकदन्ततुल्यैरखैः कृत्वोच्चदन्त उन्नतदशने द्विडैमे शत्रूणां गजौघे नन्प्रहरन् । अत एव किंभूते द्विडेभे । लुलत्तीव्रप्रहारवशात्पतद्यकृत्कालेयं यस्य तस्मिन् । तथा भयेनोद्तं शकृद्विष्ठा यस्य त.
१ एफम्माद्विी २ सी ६७ प्र. ३ एफ 'तुर्भागे . ४ एफ महामा ५ एफ् मासेरा . ६ सी 'वणेतु डी वणेन तु. ७बी सेणम. ८ एफ 'ल्यै. शल.. ९ सी उकृत'.डी उच्चैः कृत. १. एफ मनर.